________________
श्रावकधर्म
पश्चाशक
चूर्णिः ।
॥ १३ ॥
Jain Education Inte
॥ १ ॥ " दंसणे निस्संकियाइए अट्ठपगारे दंसणायारे, नाणे-कालविणयाइअडपगारे नाणायारे, चरिते वयसमणाइगे चरितायारे, तवे-दुवालसविहे, विणए-अन्भुट्टालाइ अणे गपगारे, सच्चे - अविसंवायगवावारसरूवे, समिईसु-ईरियासमियाइसु पंच, गुत्तीसु-मणगुत्तिमाइसु तिसु जो किरियाभावरुइत्ति, किं भणियं होइ १, भन्नइ - दंसणा दिआयाराणुट्ठाणेसु जस्स भावओ रुई अत्थि, सो खलु निच्छएण किरियारुई नाम । इह च चारितगहणेण तवविणयाईणं लद्धाणंपि जं भेएण गाहाए गहण कयं तं एएसि विसेसेण मोक्खसाहगत्त जाणावणत्थं । ८ । संखेवो-संगहो समासो तेण रुई जस्स सो संखेवरुई - " अणभिग्गहि कुदिट्ठी संखेवरुइत्ति होइ नायो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ॥ १ ॥ " अणमिग्गहिया-न अंगीकया कुदिट्ठी - बुद्धमयाइसरूवा जेण सो संखेवरुइत्ति नायबो, अविसारओ-अकुसलो, पवयणे-सवण्णुसासणे, तहा अणभिग्गहिओअकुसलो, चगारो समुच्चये, कम्मि अणभिग्गहिओ १, भन्नइ - सेसेसु कविलाहपरूवियपवयणेसु, एवंविहो संखेवेण चैव चिलातीपुतोविव उवसमाइपय तिगेण तत्तरुइं पावेइति संखेवरुई बुच्चाह । ९ । धम्मो - सुयधम्माई तेण रुई जस्स सो धम्मरुई" जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सदहह जिणाभिहियं सो धम्मरुइति नायवो ॥ १ ॥ " जो अस्थिकायाणं - धमाधम्मागासाईणं धम्मं - गइठिईउवकुंभ अवगाहदाणाइयं जाणइ, सुयधम्मं - अंगपविट्ठाइ आगमसरूवं, चरित्तधम्मंसामाइअच्छे ओवद्वावणियाइ, चसद्दो विगप्पे, सहहह-तहति पडिवज्जर जिणाभिहियं - तित्थगरभणियं सो धम्मरुइत्ति नायो । १० । निरूविया सम्मत्तभेया ।
संपयं तग्गमगलिंगेवि भेयसंभवो अत्थित्ति तप्पद रिसणत्थमिमं मन्नह - "परमत्थसंत्थवो वा सुदिट्ठपरमत्थसेवणं वावि ।
पं० चू. २
For Private & Personal Use Only
सम्यक्त्व| भेदाः
॥ १३ ॥
v.jainelibrary.org