________________
सम्यक्त्व
मेदार
श्रावकधर्म- गोविंदवायगोच सुत्तरुइत्ति नायबो। बीयमिव बीयं, जं एगमवि अणेगत्थपडिबोहउप्पायगं वयणं तेण रुई जस्स सो पश्चाशक: बीयरुई, “एगेण अणेगाइं पयाई जो पसरई उ सम्मत्तं । उदएव तेल्लविंद सो बीयरुइत्ति नायचो ॥१॥" एगेण पएण जीवाचूर्णिः । इणा, अणेगाइंति-अणेगेसु बहुसु पएसु जीवाइसु जो पसरई, उत्ति, तुसद्दो अवधारणे, तेण पसरति चेव, सम्मत्तति सम्म
त्ताभिन्नोत्तिकाउं जीवोवि सम्मत्तं वुच्चइ, एत्थ दिद्रुतो-उदयेव तेल्लबिंदुत्ति, जहा उदगएगदेसगओवि तेल्लविंद सबमुदगं अक्कमइ ॥१२॥
तहा तत्तेगदेसउप्पन्नरुईवि जीवो विसिट्ठखओवसमवसाओ सक्तत्तेसु रुइवतो होइ, सो एवंविहो चीयरुइत्ति नायबो, जहा बीयं कमेण अणेगबीयाणं जणगं एवं एयस्सवि एगतत्तविसया रुई अणेगत्थविसयाओ अणेगरुइओ जणेइत्ति ५। अभिगमो-नाणं तेण रुई तत्तसदहाणं जस्स सो अभिगमरुई “ सो होइ अभिगमरुई सुयनाणं जेण अत्थओ दिटुं । एक्कारसअंगाइं पदिण्णगा दिद्विवाओ य ॥१॥" सो जीवो अभिगमरुई होइ, सुयनाणं जेण अत्थओ दिटुंति-जेण सुयनाणस्स अत्थो अहिगओ, किं पुण तं
सुयनाणं?, भन्नइ-एक्कारस अंगाई-आयाराईणि, पइन्नगाई-उत्तरज्झयणाईणि, दिहिवाओ-परिकम्मसुत्ताइभेयं बारसमं है अंगं, पहाणंति काउं भेदेण भणियं, चसद्दाओ उववाइयाईणि उबंगाणि घेप्पंति ६।वित्थारो-वित्थरो तेण रुई जस्स सो वित्थाकाररुई । “दवाण सबभावा सवपमाणेहिं जस्स उवलद्धा । सबाहिं नयविहीहि य वित्थाररुई मुणेयवो ॥१॥" दवाणं-धम्म४ाथिकायादीणं, सबभावा-सव्वपज्जाया, सवपमाणेहि-पच्चक्खाईहिं, उवलद्धा-विनाया, सवाहि नयविहीहिं-सयलेहि नेगमा
दिनयभेएहिं, जो नयो जं भावं इच्छइ एयं उवलद्धं जस्स भवइ, सो वित्थाररुइति नायवो ७। किरिया-अणुट्ठाणं तेण रुई जस्स सो किरियाई-" दंसणनाणचरिते तवविणए सबसमिइगुत्तीसु । जो किरियामावरुई सो खलु किरियाई नाम
Jain Education
For Private
Personal Use Only
Www.jainelibrary.org