________________
श्रावकधर्मपञ्चाशकचूर्णिः
सम्यक्त्वमेदाः
॥११॥
BASAHESARSHAN
भण्णइ-परोवएस विणावि जाईसरणाइणा जीवाजीवाइपयत्थसदहाणं जस्स सो निसग्गरुइत्ति, भणियं-"जो जिणदिवे भावे चउविहे सदहाइ सयमेव । एमेय नन्नहत्ति य निसग्गरुइत्ति नायवो ॥१॥" जो जीवो जिणदिढ़े-तित्थगरउवलद्धे भावे-जीवाइयपयत्थे, चउबिहे-दवखेतकालभावभेयओ नामठवणादवभाव मेयओ वा चउप्पगारे सद्दहइ-तहत्ति पडिवाइ, सयमेव-परोवएसं विणा, सद्दहाणसरूवं दंसेइ-एमेयत्ति-एवमेयं जहा जिणदिटुं जीवाइ नन्नहत्ति-न एयं विवरीयं, चगारो समुच्चये, सो एवं विहो निसग्गरुइत्ति नायवो । उवएसो-गुरुमाइवयणं तेण रुई जस्स सो उवएसरुइ, “एए चेव उ भावे उबइठे जो परेण सदहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायवो ॥१॥" एए चेव-अणतरुत्ते, तुसद्दो पायपूरणो, भावे-जीवाइए उवइड्ढे परेण-अन्नेण सद्दहइ, किं विसिडेण नरेण ?, छउमत्थेणत्ति-अणुप्पन्न केवलनाणेण, जिणेण वत्ति-तित्थथराइणा सो पुरिसो उवएसरुइत्ति नायवो। आणा-सवण्णुवयणं तेण रुई जस्स सो आणाई, " रागो दोसो मोहो अण्णाणं जस्स अवगयं होइ । आणाए रोततो सो खलु आणारुई नाम ॥ १॥" रागो-अभिस्संगो, दोसो-अपीई, मोहो-मिच्छत्तं, अन्नाणं-मिच्छानाणसरूवं एयाणि जस्स अवगयाणि, सरागस्स सबहा अवगमाभावाओ देसओ जस्सवि भट्ठाणि भवंति, एएसिमभावाओ य आणाए चेव आयरियाइसंबंधिणीए रोयंतो, कत्थइ कुग्गहाभावाओ जीवाइपयत्थे तहत्ति पडिवजमाणो मासतुसा. दिवत् सो खलु निच्छएण आणाईनाम । सुत्त-आगमो तेण रुई जस्स सो सुत्तरुई, "जो सुत्तमहिजंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायवो ॥१॥" जो सुत-आगमं, अहिजंतो-पढंतो, सुएण-सुत्तेण, ओगाहइपावइ सम्मच, केरिसेण सुएण? अंगण-आयाराइणा, बाहिरेण-अणंगपविद्वेण उत्तरज्झयणाइणा, वा-विगप्पे, सो एवंविहो
ECASSACROREACHES
4%
॥११॥
Jain Education Intel
For Private & Personel Use Only
Jarjainelibrary.org