________________
आवकधर्मपश्चाशकचूर्णिः ।
सम्यन्वमेदाः
॥१०॥
SCIENROCA4%AEKASICATIOCA5
मएण सम्मत्तहेऊवि सम्मत्तं भण्णइ, अरिहंतसासणपीइमाइयपि उवयारओ सम्मत्तंति, जओ सुद्धचित्ताणं एयपि पारंपरेण | | मोक्खसाहगं भवइ, अओ ववहारनयंपि पमाणं, जओ भणियं-"जइ जिणमयं पवजह ता मा ववहारनिच्छए मुयह । ववहारनउच्छेए तित्थुछेओ जओ वस्सं ॥१॥" एवमाइ, अहवा निसग्गअभिगम भेएण दुविहं, तत्थ निसग्गो-सभावो तेण निसग्गेण परोवएस विणा ज होइ तं निसग्गसम्मत्त, परोवएसाउ जे होइ तं अहिगमसम्मत्त, एवमादि दुविहं मणियत्वंति(२) तिविहं कारगरोयगदीवगभेएणं, कारगादिसरूवं पुण इम-" जं जह भणियं तं तह करेइ सति जंमि कारगं तं तु । रोयगसम्मत्तं पुण रुइमेत्तकरं मुणेयत्वं ॥१॥ सयमिह मिच्छद्दिट्ठी धम्मकहाईहिं दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ॥२॥" अहवा तिविहं-खाओवसमियं १ उवसमियं २ खाइयं ३, तिण्हंपि सरूवं इम-"मिच्छत् जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइजंत खओवसमं ॥१॥ उवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्म ॥२॥ खीणे दंसणमोहे तिविहंमिवि भवनियाणभूयंमि । निप्पच्चवायम उलं सम्मत्तं खाइयं होइ ॥३॥" ति(३)। तहा चउब्विहं-खाउवसमिगादितिगं सासायणसहियं चउबिहं, सासायणसरूवं इम"उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालंमि छावलिया ॥१॥" (४)एयं चेव चउविहं वेय. गसहियं पंचविहं होइ, तत्थ वेयगसरूवं इमं-"बावीससंतमोहस्स सुद्धदलियक्खयंमि आढत्ते । जीवस्स चरिमसमए अणुहवणे वेययं होई ॥१॥" (५)दसविहं पुण निसग्गरुइमाइगाउ दस रुईओ, तंजहा-" निसग्गुवएसरुई आणरुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई किरियासंखेवधम्मरुइ ॥१॥"ति, तत्थ निसग्गेण-सभावेण रुई जस्स सो निसग्गरुई, किं भणिय होइ?,
Jan Education
For Private
Personal use only
Lw.jainelibrary.org