________________
-95
सम्यश्वमेदाः
आवकर्माले
विरोहो ॥६॥ पञ्चाशक- भणियं सप्पसंग सम्मत्तसरूवदारं, संपयं मेयदारं भण्णइचूर्णिः | " एगविह दुविह तिविहं चउहा पंचविह दसविह सम्म । दव्वाइ कारगाइ य उवसमभेएहि वा सम्म॥१॥"
तस्थ एगविहं सबन्नुपणीयजीवाइपयत्थरई (१) दुविहं पुण दवसम्मत्तं भावसम्मत्तं च, तेर्सि इमं सरूवं-"जिणवयणमेव तत् एत्थ रुई होइ दवसम्मत् । जहभावनाणसद्धापरिसुद्ध भावसम्मत्तं ॥१॥" जिणवयणमेव-सवण्णुवयणमेव तत्त्रं, न अनं, एवंविहा रुई, एत्थ-सम्मतवियारे होइ दवसम्मत्त-अणाभोगपयट्ट रुइमेतं, जहभावाओ-जहद्वियवत्थुगाहगाओ नाणाओ जा सद्धा तीए परिसुद्धं सकञ्जपसाहगत्तेण निच्छइगं भावसम्मत्तं, एसेव अत्थो दिलुतेण भाविजइ-"सम्म अन्नायगुणे सुंदररयणमि होइ जा सद्धा। तत्तोणतगुणा खलु विनायगुणमि बोद्धवा ॥१॥" सम्म अन्नायगुणे-मणयं अन्नायगुणे, सुंदररयणेचिंतामणिमाइए होइ, जा सद्धा-गहणविसया इच्छा तचो अणतगुणा चेव अइतिवयरा विनायगुणे सुंदररयणे बोद्धवा, उवणओ सयं कायबो, अहवा निच्छयववहारभेयओ दुविहं, तं पुण इम-"जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ॥१॥"ज मोणति-मुणी-साह तस्स संबंधि ज पडिपुण्णाणुट्टाणं, तं सम्मंति-तं सम्मत्त वुच्चइ, जे सम्मति-जं सम्मत्तं तमिह होइ मोणं तु, भणियं च-आयारंगे "जं मोणति पासहा तं सम्मति पासहा, जं सम्मति पासहा तं मोणंति पासहा । " निच्छयउत्ति-निच्छयनयाभिप्पाएण, जओ निच्छयनयाभिप्पाओ इमो-"जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अन्नो ? । वड्डेह य मिच्छत्त परस्स संकं जणेमाणो ॥ १ ॥" एवमाई, इयरस्स-ववहारनयस्स
MACAROCHROCH
SARALALA
HAust
॥९
॥
Jain Education Interna
For Private & Personel Use Only
Poww.jainelibrary.org