SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपञ्चाशक चूर्णिः । ॥ ८ ॥ Jain Education लक्खणाणं पुहुत्तं-दुष्पभिइनवंतसंखालक्खणं पलिओ मपुहुत्तं तंमि, अवगए-वेइए, कैसिं पलिओनमपुहुत्ते वेइए ? कम्माति-नाणावरणीयाईणं, इह कम्माणंति सुत्ते भणिएवि कम्मठिइएत्ति दट्ठवं, जओ मोहणीयाइकम्माणं उक्कोसट्ठिईओ अहापवचकरणेण ताव सिंहं खवेड जाव पलिउवमासंखेज भागूणा एगा सागरोवमकोडाकोडी, ततो गंठिभेएण सम्मत्तं लहइ, तओ सेमम्म ट्टिईए पलिओमपुहुत्ते खविए अणुवयाणि लहइति एस आगमामिप्पाओ, भावओति-परमत्थेण, दवओ पुण अइarra कम्मठिए मयाणिवि भवंति, किं पुण अणुवयाणि १, जओ भणियं - "सवजियाणं जम्हा सुते गेवेजगेसु उववाओ । भणिओ जिणेहिं सो न य लिंगं मोतुं जओ भणियं ॥ १ ॥ जे दंसणवावन्ना लिंगग्गहणं करंति सामने । तेसिंपिय उववाओ उक्को सो जाव गेवेजा ||२||" हुंति-भवंति, काणि १, भण्णइ - वयपभिईणि अणुवयगुणवयाईणि, सरूवेण केरिसाणि एयाणि ? तं भन्नइ-भवन्नवतरंङतुल्लाणित्ति-संसारसागरतरणनावादिसरिसाणि, नियमेण-अवस्संभावेण भणियं य- " सम्मत्तंमि उ लद्धे पलियपुहत्तेण सावओ होजा । चरणोवसमखयाणं सागरसंखंतरा होंति ॥ १ ॥ " पलिओचमपुहुत्ताइ अणुभवणीयस्स कम्णो विगमो पुण अणुकमेण वा होइ (अणुक्कमवेयणेण इत्यर्थः ) वीरियउल्लासेण करणंतरपवित्तीए अइसिग्धकालेण वा, जओ भणियं - " एवं अपरिवडिए सम्मत्ते देवमणुयजम्मेसु । अन्नयर सेटिव एगभवेणं च सङ्घाई ॥ १ ॥ " नणु जया सम्मतजुत्तो चैव नवपलिओषमअहिगठिइगेसु देवेसु उप्पञ्जइ तथा देवभवे विरइअभावाओ कहं "सम्मतंमि तु लद्धे पलिय पुहत्तेण सावओ होज"त्ति एवं घडइ ? एत्थ भण्णइ-तीए अवस्थाए जावइयगं ठितिं खवेइ तावइये अण्णं बंधइ, तओ देसूणसागरोकोडाको डिपरिमाणाए ठिईए पलिओवमपुहत्तविगमो न भवइ, ततो न देवभवाइसु देसविरइलामसंभवो, अओ नत्थि For Private & Personal Use Only | देशविरते रवसरः H & H www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy