________________
आवकधर्मपश्चाशकचूर्णिः ।
S5I0RRBASIC%E
जं सा अहिगयराओ कम्मखओवसमओ न य तओ(गो)वि।
स्व तमजनाहोइ परिणामभेया लहुंति तम्हा इहं भयणा ॥ ५॥ ज-जेण कारणेण, सा-बयपडिवत्ती, अहिययराओ कम्मखओवसमओत्ति-अहिययराओ सम्मत्तलाभनिमित्तकम्मखओवसमावेक्खाए बहुतरगाओ कम्मखओवसमाओ, चरि-त्तमोहणीयकम्मखओवसमाउ होइ, नणु सम्मत्तलाभावसरे चेव चारित्तमोहणीयकम्मखओवसमो कम्हा न भवइ ?, भण्णइ-न य तगोवित्ति-नगारो पडिसेहे, चकारो अवधारणे, तगोचारित्तमोहणीयकम्मखओवसमो, जंमि चेव काले सम्मत्त्पडिवत्तिहेऊ कम्मखओवसमो होइ, न तंमि चेव चरणपडिवत्तिहेऊवि, कम्हा पुण एवं ?, भण्णइ-परिणामभेयत्ति, तहाभवत्तनिबंधणजीवज्झवसायविसेसाओ विसिछतरपरिणामेणं चारित्तमोहणीयकम्मखओवसमो होइत्ति भावत्थो । लहुंतित्ति-सिग्धमेव, सम्मत्तकारणकम्मखओवसमाणतरमेवेत्यर्थः, तम्हा-तेण कारणेण इह-वयपडिवत्तीए, भयणा-वियप्पणा, सुस्सूसाइसु पुण नियमो, जइवि गंठिभेयाउ चेव सम्मत्तमुपजइ तत्थ य वयपडिवत्तिमेव पहाणयरं मन्नइ, तहावि जावइयाए कम्मगंठीए भिजमाणीए सम्मत्तलाभो होइ न तावइयाए चेव वयपडि-18 वत्तीऽवि भावओ भवइत्ति ॥ ५॥ एयं चेव भणइसम्मा पलियपुहुत्ते वगए कम्माण भावओ होति । वयपभिईणि भवन्नवतरंडतुल्लाणि नियमेण ॥६॥ सम्मत्ति-'सूयगं सुत्तति नायओ सम्मत्तलाभाओ, पलियपुहुत्ते पलिओवमाण-आगमपसिद्धाण कालपरिमाणविसेस
IV॥ ७ ॥
Jan Education Inten
For Private
Personel Use Only