________________
सम्यग्दृष्टेलक्षणानि
भावकधर्म- होइत्ति भावत्थो । के पुण सम्मत्ते पडिवन्ने गुणा भवंति ?, भन्नइ-सुस्सुसाई उ होंति ददति, सुस्सूसा-धम्मसत्थसवणापश्चाशक-II भिलासो आइसहाओ अन्ने धम्मरागादयो उवरि भन्नमाणा घेप्पंति, हुंति-उप्पजंति, मिच्छत्तखओवसमखयउवसमाओ चूर्णिः । चेव, एएणवि सम्मत्तस्स फलं भणियं, दढं-अइसएण, जारिसेहिं तेहिं सम्मत्तं लक्खिाइति ॥ ३॥
सुस्साई उ भवंतित्ति पुर्व भणियं, अतो ते भन्नतिसुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो वयपडिवत्तीऍ(इ) भयणा उ॥४॥
सोउं इच्छा सुस्सूसा-पहाणबोहहेतुधम्मसत्थसुणणाभिलासो, सा पुण सुस्सूसा वियड्ढाइगुणजुत्ततरुणनरकिन्नरगेयसवणरागाओवि अहियतरा सम्मत्ते सइ होति । तहा धम्मरागोत्ति, धम्मो-सुयचरित्तरूवो, तत्थ सुयधम्मरागो सुस्सूसापएण चेव भणिओ, अतो इह धम्मरागो-चारित्तधम्मरागो घेप्पइ, सो धम्मरागो कम्मदोसाओ चारित्तधम्मअकरणेवि कंतारुतिनदरिद्दछुहाकिलंतमाहणघयपुनभोयणाभिलासाओवि अहिगो सम्मत्ते विजमाणे होइ । तहा गुरुदेवाणं जहासमाहीए वेयावच्चे नियमोत्ति, गुरू-धम्मदेसगा आयरियाई, देवा य तिलोयपूयणिजा अरहंता तेसिं जहासमाहीए-जहासत्तीए, वेयावच्चे-तप्पडिवत्तिविस्सामणपूयणाइए, नियमो-अवस्सं कायवंति पडिवत्ती सम्मत्ते सति होइत्ति, किं जहा सम्मत्ते होंते सुस्सुसाइया गुणा होंति, तहा किं वयाणिवि भवंतित्ति ?, एयमासंकिय आह-वयपडिवत्तीए भयणा उत्ति वयाणंअणुब्बयाईणं पडिवत्ती-अन्भुवगमो अंगीकरणं वयपडिवची तीए पुण भयणा-वियप्पणा, सम्मत्ते होते वयाणि कयाइ भवंति | कयाइ न भवंति इत्यर्थः ॥ ४ ॥ भयणाकारणमेव भन्नइ
॥६
॥
Jain Education in
For Private
Personel Use Only
Ciw.jainelibrary.org