________________
-A
सम्यक्त्वस्व
आवकधर्मपश्चाशकचूर्णिः ।
गुणाब
AHECCCCCCCCOCOChe
मंगो ८ तह मावणा ९ नेया ॥१॥" एएसिं सरूवं पुण इम-जारिसओ-जारिससरूवो सम्मत्ताइगुणो होइ एयं जाणि. यत्वं १ । जइभेओ-तस्सेव सम्मत्ताइगुणस्स जत्तिया भेया संभवंति, एयपि नायवं २। जह जायइ-जेण पगारेण उप्पज्जइ ३। जह य एत्थ-सम्मत्तादिगुणे अगहिए दोसा होति ४ । गहिए जहा गुणा संभवंति ५। जयणा-जहासत्तीए अकप्पपरिहाररूवा ६ । जहा अइयारा-भंगाभंगरूवा तेसु संभवंति ७। भंगो-अभावो, जहा होइ सम्मत्ताइसु ८। तहा भावणा-सम्मत्ताइगुणाणं वुड्डिनिमित्तं जा सुहझवसायसरूवा भाविजइ ९ । नेयत्ति किरियापयं सवत्थ दट्ठव्वं ।
तत्थ सम्मत्तसरूवं पसंगेण तप्फलं च निरूवतो भणइतत्तत्थसद्दहाणं सम्मत्तमसग्गहो न एयमि । मिच्छत्तखओवसमा सुस्सुसाई उ होंति दढं ॥३॥ __ तत्तत्थाण-सबन्नुभासियाण (प्र. भणियाणं ) जीवाजीवादिपयत्थाण, सद्दहाणं-जं जिणेहिं भणियं तं तहेवत्ति रूई, | सम्मत्तंति-सम्मदरिसणं भवइ, एयं सम्मत्तस्स सरूवं भणियं । इयाणिं सम्मत्तस्सेव दोसनिवित्तिरूवं फलं भन्नइ, अहवा तत्तत्थसद्दहाणं निण्हगाणं पि अस्थिति तेसिपि सम्मत्तं पावइत्ति एयमासंकिय आह-असग्गहो न एयंमि, असग्गहो-असुदराभिनिवेसो, एयमि-सम्मत्ते विजमाणे न होइ, ततो निण्हगाणं कह सम्मत्तं संभवइ १, नणु किं कारणं सम्मत्ते सइ असग्गहो न भवइ ?, मन्नइ-मिच्छत्तखओवसमा-मिच्छत्तस्स-मिच्छत्तमोहणीयकम्मदलियस्स, खओवसमो-उदिन्नस्स खओ-विणासो अणुदिन्नस्स उदयविक्खमो तओ मिच्छत्तखओवसमाओ कारणाओ, उबलक्खणं च एसो तेण, खयाओ उवसमाओ य, एयपि दट्ठवं, मिच्छत्तुदओ हि असग्गहकारणं, मिच्छत्तुदओ य सम्मत्ते विजमाणे नस्थित्ति असग्गहो एत्थ न
KASARASWALASS
Jain Education
a
l
For Private & Personal Use Only
|www.jainelibrary.org