SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भावकधर्म-16 पश्चाशक श्रावकलक्षणं चूर्णिः SAEECHECADARGACARDCRACIA भावत्थो तेण संगयं तं भणिस्सामि । सुत्तनीईएत्ति-आगमाणुसारेण, सुत्तसरूवं च इमं-" पुन्वावरसंजुत्तं वेरग्गकरं सतंतमविरुद्धं । पोराणमद्धमागहमासानिययं हवइ सुत्तं ॥ १ ॥" तहा-" सुत्तं गणहररइयं १, तहेव पत्तेयबुद्धरइयं च २। सुयकेवलिणा रइयं ३, अभिन्नदसपुग्विणा रइयं ४ ॥१॥" इति ॥ १॥ 'सावगधम्मं वोच्छं' तिजं भणियं |४ तस्थ सावगसद्दत्थनिरूवणत्थमाहपरलोगहियं सम्मं जो जिणवयणं सुणेइ उवउत्तो । अइतिव्वकम्मविगमा सुक्कोसो सावगो एत्था॥२॥ जो सुणेइ सो सावगो, एवमिह किरियासंबंधो, ज इति सामन्त्रनिद्देसो, तेण जो कोइ जीवो, न पुण विसिटकुलुप्पन्न एव, जहा माहणकुलुप्पन्न एव माहणो होइत्ति, किरियाविसेसनिमित्रं सावगतिकाउं, नणु जो सुणेइ सो सावओत्ति एवं सवणमेत्तनिबंधणं सावगत्तं पावइ, तं पुण सव्वेसिं सोइंदियलद्धिजुत्ताणं संभवइ, विसिटुं च सावगतं इच्छिजइ, एवमासंकाए आह-जिणवयणंति-सव्वन्नुआगमं, किं विसिटुं जिणवयणं, परलोगहियं-परलोगपत्थं, परलोगसाहगं, जिणवयणमेव सुणतो सावगो होइ, न पुण जोइसनिमित्तजोणीपाहडाई सुणतोवि, जओ भणियं "संपन्नदंसणाई पइदियह जइजणा सुणेई य। सामायारिं परमं जो खलु तं सावगं वेति ॥१॥" कहं सुणेइ, सम्मंति-असढभावेण, सढमावेण सुणंतोऽवि न सावगो होइत्ति भावत्थो, सुणेतित्ति-आयनेति, उवउत्तोत्ति-भावसारं आयरपरो, अणुवउत्तसवणं हि न सफलं, अत एव तनिसेहणत्थं भणियमागमे-"निद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयध्वं ॥१॥"ति, एवंविहं सवणं कहं भवइ १, तत्थ कारण दंसेइ अइतिव्वकम्मविगमत्ति-अतिसंकिलिट्ठनाणावरणीयमिच्छत्तमोहणीयाइ. Jain Educatan inte For Private & Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy