________________
अनुबन्धाः
श्रावकधर्मपश्चाशकचूर्णिः ।
SCRECIE
नमिऊण वद्धमाणं सावगधम्म समासओ वुच्छं । सम्मत्ताई भावत्थसंगयं सुत्तनीईए ॥१॥ __तत्थ सग्गापवग्गहेउम्मि सेओभृयम्मि एयम्मि पगरणे पयट्टमाणाणं विग्धं संभवइति तदुवसमणत्थं इट्ठदेवयानमोक्काररूवं भावमंगलं कायवं । तहा अभिधेयसंबंधपओयणरहिए सत्थे सोयारा न पयप॑ति अओ तप्पविचिनिमित्तं अभिधेयाईणि भणियबाणित्ति । तत्थ नमिकण-पणमिऊण, कं? वद्धमाणं चरिमतित्थाहिवई, परमोवगारित्ति एयस्स विसेसेण नमोकारो कओ, एएण मंगलं भणियं । नमिऊण किं काय ? तं दरिसेइ-सावगधम्मंति-सावगाणं-समणोवासगाणं धम्मो-सम्मत्तमूलदुवालसवयसरूवो तं सावगधम्म वोच्छ-मणिस्सामि । अणेण य एयरस सत्थस्स अभिधेयं भणियं । अभिधेयभणणेण अभिहाणाभिधेयलक्खणो संबंधोऽवि भणिओ चेवत्ति । नणु पुवायरिएहिं चेव सावगधम्मो भणिओ, किं तेण भणिएण ?, एयमासंकिय भणइ-समासओत्ति-संखेवेण, पुवायरिएहिं वित्थरेण भणिओ अहं पुण मंदमइसत्ताणुग्गहत्थं संखेवेण सावगधम्म भणिस्सामि । एएण य आयरिओ पगरणकरणे अत्तणो पयोयणं दंसेइ, जओ पओयणं विणा न मंदोऽवि पयट्टह, तहा संखित्तपगरणस्स सुहेण पढणाई कीरइत्ति वित्थरगंथपढणाइअसमत्था सीसा एत्थ पयट्टिया भवति । केरिसं सावगधम्म ?, तमाह-'सम्मत्ताइ'त्ति सम्मत्त-तत्त(त्थ)सदहाणरूवं आदी-पढम जस्स अणुवयाइधम्मस्स तं सम्मत्ताई, पागयलक्खणेण विदुलोवो(दीहो य)। नणु उमासाइवायगेण समासेणं सम्मत्ताई य सावगपन्नत्तिमाइसु सो सावगधम्मो भणिओ तओ किं अणेण पगरणेण ?, एयमासंकिय भणइ-भावत्थसंगयंति, भावत्थो-परमत्थो तेण संगतो-जुत्तो तं भावत्थसंगयं । अयमिह परमत्थो-पुवायरिएहिं गंभीरवयणेहिं भणियाणं वयाइयारमाइयाणं अत्थाणं जो मंदबुद्धिसिसाणं दुरवगमो
%-15
CARROCHARACC
॥२॥
JainEducation indi
For Private Personal Use Only
A
ww.jainelibrary.org
H