________________
S
प्रस्तावना
श्रावकधर्मपश्चाशकचूर्णिः ।
नमो वीतरागाय ॥ बेष्ठि-देवचन्द्र-लालभाई-जैन-पुस्तकोद्धार-प्रन्थाङ्के-१०२ भवविरहाकश्रीहरिभद्राचार्यरचितपंचाशकेष्वाद्यपंचाशकस्य
श्रीयशोदेवसूरिकृता चूर्णिः ।
ECRECACCRAC%9A%15
(श्रावकधर्मपञ्चाशकचूर्णिः)
CAME%EOGRAHASE%%A5
नमिय भुवणेकमाणु णाणकिरणाहिभूयतिमिरमरं । भवियजणाणंदयरं अवियलपयमग्गपयडपयं ॥१॥ आइमपंचासगपगरणस्स गिहिधम्मविहिपईवस्स । सिरिअभयदेवमुणिवइविरइयवित्तीऽणुसाराओ ॥२॥ सत्थंतरसुत्ताण य नियनियमणियन्वठाणपचाणं । चुनिं तुच्छमईणं वोच्छामि अणुग्गहवाए ॥३॥ जुम्मं ॥ तत्थ ताव मंगलाभिधेयसंबंधपयोयणस्था आईए इमा गाहापं. चू. १
Jain Education
Ational
For Private & Personel Use Only
www.jainelibrary.org