________________
भावकधर्मपश्चाशकचूर्णिः
॥१५१॥
CHARCHANA
आउयपरिहाणीए असमंजसचेठियाण व विवागे। खणलाभदीवणाए धम्मगुणेसुं च विविहेसु॥४८॥ मनुष्यादि
आउयपरिहाणीए-पइक्खणं आउयक्खए चित्तविनासो कायचोत्ति सबपएसु दट्ठवं, तहा-असमंजसचिठियाण- दुर्लभत्वे पाणवहाईणं वा विगप्पे, विवागे-नरगाइअसुभफलजणगत्ते, जहा [व किसिमाउ] "वहमारणअभक्खाणदाणपरधणविलोव-18| चुल्लकणाईणं । सव्वजहन्नो उदउ दसगुणि उ एक्कसि कयाणं ॥१॥" एवमाइ, तहा-खणे-थोवकाले वि लाभो-असुभज्झवसाएण महंतस्स दृष्टान्त: असुभकंमस्स सुभज्झवसाएण पुण सुभकम्मस्स बंधो तस्स दीवणा-पगासणा खणलाभदीवणा ताए चित्तनिवेसो कायद्यो । जहा "नरएसु सुरवरेसु य जो बंधइ सागरोवमं एकं । पलिओवमाण बंधइ कोडिसहस्साण दिवसेणं ॥१॥" अहवा खणो-अवसरो मोक्खसाहणो, सो पुण दवखेत्तकालभावभेयाउ चउविहो, तत्थ दवओ माणुस्सत्तं, खेत्तओ आरियखेतं, कालओ दूसमसुसमाइकालविसेसो, भावओ बोही, संमत्ताई गुणा इत्यर्थः, तस्स एवं विहखणस्स लाभो जुगसमिलाइनाएण किच्छेण संपत्ती तस्स दीवणा-खणलाभदीवणा ताए चित्तविनासो कायवो, जहा भणियं-"माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गह सद्धा संजमो य लोगमि दुलहाई ॥१॥" एएसिं दुलभत्ते इमे दिटुंता-" चोल्लग १ पासग २ धण्णे ३ जूए ४ रयणे य ५ | सुमिण ६ चके य ७ । चम्म ८ जुगे ९ परमाणू १० दस दिट्ठता मणुयलंभे ॥१॥"।
चुल्लगत्ति भोयणं, तस्स दिद्रुतो, जहा-बंभदत्तस्स एगो कप्पडिओ ओलग्गओ, बहुसु आवईसु अवत्थासु य सवत्थ ससहाओ आसी, सो य रजं पत्तो, बारस संवच्छरो अभिसेओ कओ, कप्पडिओ तत्थ अल्लियापि ण लहति, ततो णेण उवाओ चिंतिओ, उवाहणाओ धए बंधिऊणं धयवाहएहि समं पहाविओ, रन्ना दिट्ठो, उत्तिण्योणं अवगूहिओ, अन्ने भणंति-"(ताहे)तेण
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org