SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चिन्तनम् चूर्णिः भावकधर्म- करणाइणा सयण कायवं, तमेव विहिं विसेसेण दरिसेइ, सरणं-चित्ते धारणं, उवलक्खणं च इमं तेण गुणवत्रणाइयं वि दट्ठवं, पञ्चाशक- गुरुदेवयाईण-धम्मायरियजिणाईणं, आइसद्दाओ अण्णेसिं च धम्माणुट्ठाणाणं पच्चक्खाणमाईणति ।। ४५ ।। तत्थ य अबंभे पुण विरई मोहदुगंछा सतत्तचिन्ता य । इत्थीकलेवराण तबिरएसुं च बहुमाणो ।। ४६ ।। अचंभे-थीपरिभोगे पुण विरई-निवित्ती कायवा, तहा मोहदुगुंछा-थीपरिभोगहे उपुरिसवेयाइमोहणियनिंदा कायवा-"ज जं ॥ १५०॥ नजइ असुई लजिजइ कुत्थणिजमेयंति । तं तं मग्गइ अंग नवरमणंगोत्थ पडिकूलो॥१॥" एवमाइ, तहा सतत्तचिंता यसरूवनितणं कायवं, केसिं ?,इत्थीकडेवराणं-नारीसरीराणं, जहा-"सुक्कसोणियसंभूयं,अंतो असुइपूरि। नाणावाहिसमावासो धी इत्थीण सरीरंग ॥१॥"ति, तश्विरएसुंच-अबंभनियत्तेसु साहूसु, चसद्दो समुच्चये, बहुमाणो कायक्वोत्ति ॥४६॥ तहासुत्तविउद्धस्स पुणो सुहमपयत्येसु चित्तविण्णासो। भवठिइणिरूवणे वा अहिगरणोवसमचित्ते वा ॥४७॥ सुत्तविउद्धस्स-निदावगमेण जग्गंतस्स पुण सावगस्स सुहमपयत्थेसु कम्मजीवपरिणामाईसु चित्तविन्नासोलामणनिवेसो होइ कायबो, जहा-"जीवपरिणामहेऊ कम्मत्तं पोग्गला परिणमंति । पोग्गलकम्मनिमित्तं जीवोवि तहेच परिणमइ ॥१॥" एवमाइ, भवठितिनिरूवणे वा-संसारसवपरिभावणे वा चित्तविनासो कायवो, जहा भणियं "भजा जायइ माया, 3थीया पत्ती पियावि पुण पुत्तो । दासो जायइ सामी संसारे संसरताणं ॥१॥" एवमादि, अहिगरणोवसमचित्ते वा अहिगरणाणि किसि आदीणि णि कलहाईणि वा तेसिं उवसमाय जे चित्तं तं अहिगरणोवसमचित्तं, तत्थ केण पगारेण कम्मि वा काले मम अहिगरणोवसमचित्तं भविस्सइत्ति एवं चित्तविनासो कायवो, वासहा विगप्पे ।। ४७ ॥ तहा W॥१५०॥ Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy