________________
CT
***
श्रावकधर्मपश्चाशक
चूर्णिः । ॥ १२८ ॥
k
*****
"संलेहणा उ तिविहा उक्कोसा मज्झिमा जहन्ना य । बारस वासुकोसा सेसपमाणं उवरि वोच्छं ॥१॥" तत्थुक्कोसिया | संलेखनाया चत्वारि वरिसाणि विचित्तं तवं काउं पारणए सविगई वा निविइयं वा मुंजइ, विचित्तं नाम कयाइ चउत्थं कयाइ छटुं कयाइ मेदाः अट्ठमं, एवं दसमदुवालसाईणिवि, अन्नाणि चत्वारि वरिसाणि विचितं चेव तवं काउं पारणए निवीयं निद्धपणीयवजियं तत्स्वरूपं भुंजइ ८, अन्नाणि दोनि वरिसाणि चउत्थतवं काउं आयामेण पारेइ १०, एगारसमस्स वरिसस्स आइल्ला छम्मासा छटुं तवं काउं आयामेणं परिमियं मुंजइ, अन्ने य छम्मासा अदुमदसमाइविगिट्ठतवं काउं मा खिप्पमेव मरिहित्तिकाउं पारणए जहिच्छाए आयंबिलं भुंजइ ११, अन्न एग बरिसं कोडीसहियं काउं पढमए पारणए आयंबिलं भुंजइ, बीए पारणए निवीय भुंजइ, तइए आयंबिलं, चउत्थे निवीयं, एवं एगंतरिय पारणएसु भुंजइ, कोडिसहियं नाम पढमदिवसे अभत्तटुं बीयदिवसे पुणो अभचटुं काउं पारेइ, एवं च चउत्थं कोडीसहियं, एवं छट्टमाइकोडीसहियाणिवि, अहवा-एग चउत्थं काउं पारेइ, तइयदिवसे पुणो अभत्तद्वं काउं चउत्थदिणे पारेइ एयं च चउत्थं कोडीसहियं, एवं छट्ठमाइ कोडीसहियपि भाणियई, पारणएवि जहासत्तीए एकेक कवलं हावेइ जा एक्केण पारेइ, तओवि एककसित्थं अवणेइ, जाव एकसित्थं आहारेइ १२, बारसमवरिसस्स य अंतिमेसु चउसु मासेसु एक्ककमि पारणए एगंतरिय तेल्लगंडसं चिरं धरित्ता खेलमल्लए छारे छुभिचा वयणं धोवेइ, किं कारणं तेल्लगडूसं धरेइ १, मा वाएण मुहंमि संमिलिए मरणकाले नमोकारं न सक्केहि काउत्ति । “ उक्कोसगा उ एसा संलेहा मज्झिमा जहन्ना य । संवच्छरछम्मासा एमेव य मासपक्खेहिं ॥१॥" जो उक्कोससंलेहणविही से मज्झिमजहन्नासुवि संलेहणासु जहक्कम मासद्धमाससंखाए कायबो, अत एवाह-एमेव य मासपक्खेहिंति-"एत्तो एगयरेणं संलेहेणं खवेत्तु अप्पाणं ।
LA
ASSACS
*
Jan Education Inter
For Private
Personal Use Only
w.jainelibrary.org