________________
भावकधर्मपश्चाशक
चूर्णि:
॥ १२३ ॥
Jain Education Int
"उद्दिकडे मपि वजए किमु य सेसमारंभं । सो होइ उ छुरमुंडो छिहलिं वा धारए को वि ।। १ ।। " उद्दिकडंति तंनिमित्तसाहियं, छिछली - सिहा, जहा परिव्वायगाणं, तथा - " जं निहियमत्थजायं पुट्ठो नियएहि नवरि सो तत्थ । जइ जाणह तो साह अह नवि तो बेह न वि जाणे ॥ १ ॥ " एईए भावत्थो - तेण किंचि दवजायं निक्खायगं, तं च से पुत्ताइ न जाणंति, संचाइओवा से अस्थि, ताहे पुच्छति कहिं कथं तं दद्दियं ?, जइ न कहेति तो वित्तिच्छेयअंतराइयदोसा, अचियच संकाई वा तेसिंहोज - नूणं एस गिहिउकामो खइयं वा णेण, तम्हा जड़ जाणइ तो कहेति, अह ण याण तो भगति - अहंपि ण याणामि, एयाउ दो भासाउ मोतुं अन्नं न किंपि तस्स घरकिच्चं काउं कप्पतित्ति । तहा - " जइपज्जुवासणपरो सुहुमपयत्थेसु निश्चतलिच्छो। पुवोइयगुणजुत्तो दस मासा कालमासे ( णे णं ॥ १ ॥ " १० । समणभूए यत्ति समणभूयपडिमा चसदो समुच्चये तस्सरूवमिदं - "खुरमुंडो लोएण व श्यहरणं उग्गहं च घेत्तूण । समणन्भूओ विहरह, धम्मं कारण फार्सेतो ॥ १ ॥ " स्यहरणं - पसिद्धं, उग्गहं यत्ति पडिगाहगं, उवलक्खणं च एयं सेससहसमणोवगरणस्स, तओ तमादाय समणन्भूओ - साहुसरसो सयलसाहुसामायारीसेवणओ विहरह- गिहाओ निक्खमित्ता गामाईसु हिंडइ त ( ज ) हा साहू, धम्मंति चरित्तधम्मं समिइगुत्तिमाइयं कारण- सरीरेण न मणोरहमेतेण फासंतो- पालतो, तथा सवं तेण परिच्चत्तं मायाइयसयणवग्गपेजबंधणं मोणं, एवं च से कप्पति नियसयणसंनिवेसं आगंतुं, तत्थगयस्स नायओ जइचि सिणेहाओ अणेसणीयपि भत्ताइ करेंति, आयरेण य निमंतंति, अणुवत्तणीया य ते पाएण भवति, तहावि तं न गेण्डति, भणियं च - " ममकारेऽवोच्छिन्ने वच्च संनायपलि दहुं जे । तत्थवि जहेब साहू गेण्डइ फाएं तु आहारं ||१||" कासुंति - अचेयणं, उबलक्खणत्तओ एसणीयं च । तथा-" पुवाउ
For Private & Personal Use Only
दशमीप्रतिमावर्णनम्
॥ १२३ ॥
www.jainelibrary.org