________________
भावकधर्मपश्चाशकचर्णिः
| एकादशीप्रतिमावर्णनम्
॥ १२४॥
554444
कप्पइ, पच्छाउत्तं तु न खलु एयस्स । ओयणभिलंगसूयाइ सवमाहारजायं तु ॥१॥" पुर्व-तदागमणकालाओ पढम आउत्तंरंधणथालिमाइसु पक्खित्तं पुवाउत्तं, आयनिमित्तमेव रंधेउमाढतंति भणियं होति । ओयण-कूरो भिलंगू-सूवो मसूराभिहाणविदलधन्नपागविसेसो, तहा-सो भिक्खं हिंडंतो न धम्मलाभेति, तस्स णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स कप्पइ एवं वइत्तए-समणोवासगस्स पडिमापडिवनस्स मिक्खं दलयह, तं चेयारवेणं विहारेण विहरमाणं कोइ पासेत्ता वएजा, के आउसो! तुमंति वत्तवं सिया, स आह-समणोवासए पडिमापडिवन्नए अहमंसीति वत्तवं सिया। “एवं उक्कोसेणं एकारस मास जाब विहरेति । एगाहादियरेणं, एवं सत्वत्थ पाएणं ॥१॥" एवंति खुरमुंडए लुचसिरए वा गहियायारभंडगनेवत्थे । "जे इमे समणाणं निग्गंथाणं धम्मे तं सम्मं कारण फासेमाणे" इचाइ समयभणियपगारेण उक्कोसेणं एक्कारस मासे मासकप्पाइणा विहारेणं विहरेति, इयरेणं ति-जहन्नेणं एगाहादिति एगाहोरत्ताइ, तथा चाह-"सेणं एयारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाई वा दुयाहं वा तियाहं वा जाव उक्कोसेणं एकारस मास" चि, पुवपडिमासुवि एगाहाइयं जहन्न कालमाणं दट्ठव्वं, अत एवाह-एवं सवत्थ पाएणंति, प्रायोग्रहणात् अंतोमुहुत्ताइसंभवो दंसिओ, एयं पुण एगाहाइयं सवपडिमाणं जहन्न कालमाणं पडिमापडिवनस्स मरणे संजमगहणे वा णायचंति । एत्थ य उवरिमासु सत्सु पडिमासु आवस्सगचुन्नीए मयंतरमवि अत्थि, तहाहि-"राइभत्तपरिन्नाएत्ति पंचमी ५, सच्चित्ताहारपरिन्नाएत्ति छट्ठी ६, दिया बंभयारी राओ परिमाणकडेत्ति सत्तमी ७, दियावि राओवि बंभयारी असिणाणए वोसट्टकेसमंसरोमनहेत्ति अदुमी ८, सारंमपरित्राएत्ति नवमी ९, पेसारंभपरित्राएत्ति दसमी १०, उद्दिट्ठभत्तविवजए समणभृए, तस्स णं एवं भवइ सबाओ पाणाइवायाओ वेरमणं जाव सबाओ
Pा १२४॥
Jain Education Inten
For Private & Personal Use Only
w.jainelibrary.org
-