SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Silk श्रावकधर्मपञ्चाशक चूर्णिः ॥१२२॥ अष्टमीनवमीप्रतिमा वर्णनम् %E34345 सुम्मीसं, अन्नपि कंजिगाइपाणगाहारं वजेति, "दंतवणं तंबोलं हरेडगाई य साइमे सेसं । सेसपयसमाउत्तो जा मासा सत्त विहिपुवं ॥१॥" सेसपयसमाउचोत्ति संमत्ताइपुच्चुत्तगुणजुत्तो ७1 आरंभत्ति सयमारंभवजणपडिमा, तस्सरूवमिमं-"वजह सयमारंभ सावजं कारवेति पेसेहिं । पुत्बप्पओगओ च्चिय वित्तिनिमित्तं सिढिलमावो ॥१॥" पेसेहिति-आएसकारीहि, पुत्वप्पओगओ चियत्ति-पयट्टवावारओ चेव, नापुबवावारनिओयणेणंति, सिढिलभावो-पेसपओगओऽवि आरंभेसु अतिवपरिणामो, "निग्घिणतेगंतेणं एवंवि हु होइ चेव परिचत्ता । एदहमेत्तोऽवि इमो वज्जेज्जतो हियकरो उ॥२॥" निग्घिणया-निद्दयया एगतेण-सबहेव सयमारंभाणं करणओ परेहि य कारणओ जा निग्घिणया होइ सा एवंपि-सयमारंभवजणेवि परिचत्ता ला भवइ । नणु सयमारंभो थेवो अप्पणो एगत्तणओ, परारंभो बहुओ परेसिं बहुत्तणओ, तओ य बहुतमारंभायरणेण अप्पतरा रंभवजणं के गुणं पोसेति ?, उच्चते, एद्दहमेनोवि-सयंकरणमेत्तयाए थोवो वि इमो सयमारंभो वजिजंतो हियकरो उ महारोगथोवोवसमदिट्ठतेणंति । एवं च पुबोइयगुणजुत्तो ता वजह अट्ठ जा मासा ८ । पेसेत्ति पेसारंभवञ्जणपडिमा, तस्सरूवमिमं"पेसेहि वि आरंभ सावज कारवेति नो गरुयं । अत्थी संतुट्ठो वा, एसो पुण होति विन्नेओ ॥१॥" गरुयंति-महंत किसिकम्माइयं, एएण आसणदावणाइलहुवावारे न वजेतित्ति भणियं होति । तथा “निक्खित्तभरो पायं पुत्ताइसु अहव सेसपरिवारे । थेवममत्तो य तहा सवत्थवि परिणओ णवरं ॥१॥" तहा सम्वत्थवि-धणधनाइपरिग्गहे, थेवममत्तो य, अयं चेवंभृत उत्तानबुद्धिरपि भवेत् , अत आह परिणउत्ति परिणयबुद्धी णवर-केवलं । “लोगववहारविरओ बहुसो संवेगमावियमई य । पुबोइयगुणजुत्तो नव मासा जाब विहिणा उ ॥१॥" ९ । उद्दिवजएत्ति उद्दिट्ठभत्तवज्जगपडिमा, सा पुणरेवंसरूवा +SCRIBAACAA-% +% ॥ १२२ ॥ JainEducationA nna For Private Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy