________________
श्रावकधर्मपञ्चाशक
चूर्णिः ।
॥ १२०
Jain Education Inter
एवमिह मासदुगमाणेणं बीया पडिमत्ति २ । सामाइयंति सामाइयपडिमा एयाए सरूवमिदं "वरदंसणवयजुत्तो सामइयं कुणइ जो उ संझासु । उक्कोसेण तिमासा एसा सामाइयप्पडिमा ॥ १ ॥ " ३ । पोसहति पोसहपडिमा तस्सरूवमिमं - " पुवोइयपडिमजुओ पालइ जो पोसहं तु संपुनं । अट्ठमिचउदसाइसु चउरो मासे चउत्थेसा ॥ १ ॥ " आइसदाओ पुनिमामावसा घेप्पंति ४ । पडिमत्ति परिमापडिमा - काउस्सग्गपडिमा इत्यर्थः तस्सरूवमिमं - " सम्ममणुवय गुणवय सिक्खावयवं थिरो य णाणी य । अट्ठमिचउद्दसीसुं पडिमं ठाएगराईये ॥ १ ॥ सम्मति-संमत्तं थेरोत्ति अविचलसतो, अन्नो हि विराहगो होइ, जओ सा राइए चउप्पहाइसु कीरति, तत्थ उवसग्गा भवतीति, अट्टमीचउद्दसीगहणं उबलक्खणं, तेण पोसहदिवसेत्ति दट्ठवं, तथा च दसासुत्तं " से णं चाउदसमुद्दिट्ठपुन्निमासिणीसु पडिपुत्रं पोसहं पालित्ता से णं एगराइ
सगपडिमं सम्म अणुपालित्ता भवति " सेसदिणेसु पुण - " असिणाणवियडभोई मउलियडो दियह बंभयारी य । राई परिमाणकडो डिमावसु दियहेसु ॥ १ ॥ " वियडे - पयडे भोतुं सीलं जस्स सो वियडभोई चउब्विहाहारराइभोयणवञ्जगोत्ति वृत्तं होत्ति, मउलिडोति मुकलकच्छो, साडगस्स दोवि अंचला हेट्ठा करेतित्ति वृत्तं होति । जाब पडिमा पंचमासिया न समप्पति ताव दिवसओ बंभयारी रतिं परिमाणं करेति, एगं दो तिन्नि वा वारे अपोसहिओ, पोसहिओ रतिंपि बंभयारी, काउस्सग्गे ठिओ पुणरेवं चितेति - " झायह पडिमाऍ ठिओ तिलोगज्जे जिणे जियकसाए। नियदोसपच्चणीयं अन्नं वा पंच जा मासा ॥ १ ॥ " नियदोसपच्चणीयंति अप्पणिजरागाइदसणपडिवक्खं कामनिंदादिकं, अन्नंति जिणावक्खाए अवरंति ५ । अबंभत्ति अभवणपडिमा तस्सरूवमिमं " पुढोइयगुणजुत्तो विसेसओ विजियमोहणिजो य । वज्जइ अबंभमेगंतओ उ
For Private & Personal Use Only
श्रावकप्रतिमानां वर्णनम्
।। १२० ॥
w.jainelibrary.org