________________
श्रावकधर्म
पञ्चाशकचूर्णिः । ॥ ११० ॥
Jain Education
इत्थपरिमाणो, उवलक्खणं च एयं पीढफलगाईणं, तहा अप्पमजिओ स्यहरणाहणा, दुप्पमजिओ अणुवउत्तयाए । नणु किं पोसहियस्स रयहरणं अस्थि १, अस्थित्ति भणामो, जओ सामाइयमामायारिं भणतेण आवस्सगचुन्नियारेण भणियं" श्यहरणेणं पमजड़ जओ साहूणं उवग्गहियं रओहरणमत्थि तं मग्गइ असति पोत्तस्स अंतेणं "ति । वायणंतरे पुण एवं भणियं “ साहूणं सगासाओ रयहरणं निसेअं वा मग्गह, अह घरे तो से उबग्गहियं स्यहरणं अस्थि, तस्स असइ पोतस्स अंतेणं "ति, उच्चारपासवण भूमी-पुरीसमुत्तपरिट्ठत्रणथंडिलंति । इह पुण वुडभणिया सामायारी इमा-“ कयपोसहो न अप्पडिलेहियं सेज्जं आरुदइ संथारगं वा, पोसहसालं वा सेवइ, दम्भवत्थं वा सुइवत्थं वा न अप्पडिलेहियभूमीए संथारेह, काइयाभूमी य आगओ पुणरवि संधारगं पडिलेहेइ अन्नहा अइयारो भवेजा, एवं पीढाइसुवि विभासा" । एए चत्तारि वि अइयारा सबओ अवावारपोसहे चैव भवति, तहा संमति आगमाणुसारेणं, चसद्दो समुच्चये, अणणुपालणं- अणासेवणं आहाराईमुत्तिआहारपोसह माईणं सर्व्वसुत्ति सवेसिं-सयलाणं अवावारपोसहपजवसाणाणंति । भावणा पुण एयस्स एवं कयपोस हो अथिरचित्तो आहारे तत्र समाहारं, तसं वा पत्थर, बीयदिवसे वा अप्पणो अत्थाए आय (हा ) रं कारवेह, सरीरसकारे सरीरं उबट्टे, दाढियाउ केसे रोमाई वा सिंगाराभिप्पाएणं संठवेइ, दाहे वा सड़ सरीरं सिंच, एवं सवं सवाणि सरीरभूसाकारणाणि भणियवाणि, बंभचेरे पुणा इहलोइए परलोइए वा भोगे पत्थेड़ [संवाहे वा, ] अहवा सदफरिसरूवगंधे वा अहिलसइ, कइया बंभचेरपोसहो पुण्णो भविस्सह, चइयामो वंमचेरेणंति एवं वा विचिते, अवाबारे सावजाणि वावारे, कयमकथं वा चिंते, एवं पंचाइयारसुद्धा पोसहो अणुपालेयद्वोत्ति । एत्थ भावणा-" उग्गं तप्पंति तत्रं सरीरसकारवज्जिया
For Private & Personal Use Only
अननुपालनाति
चारस्य भावना
।।। ११० ।।
www.jainelibrary.org