SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्म पञ्चाशकचूर्णिः । ॥ ११० ॥ Jain Education इत्थपरिमाणो, उवलक्खणं च एयं पीढफलगाईणं, तहा अप्पमजिओ स्यहरणाहणा, दुप्पमजिओ अणुवउत्तयाए । नणु किं पोसहियस्स रयहरणं अस्थि १, अस्थित्ति भणामो, जओ सामाइयमामायारिं भणतेण आवस्सगचुन्नियारेण भणियं" श्यहरणेणं पमजड़ जओ साहूणं उवग्गहियं रओहरणमत्थि तं मग्गइ असति पोत्तस्स अंतेणं "ति । वायणंतरे पुण एवं भणियं “ साहूणं सगासाओ रयहरणं निसेअं वा मग्गह, अह घरे तो से उबग्गहियं स्यहरणं अस्थि, तस्स असइ पोतस्स अंतेणं "ति, उच्चारपासवण भूमी-पुरीसमुत्तपरिट्ठत्रणथंडिलंति । इह पुण वुडभणिया सामायारी इमा-“ कयपोसहो न अप्पडिलेहियं सेज्जं आरुदइ संथारगं वा, पोसहसालं वा सेवइ, दम्भवत्थं वा सुइवत्थं वा न अप्पडिलेहियभूमीए संथारेह, काइयाभूमी य आगओ पुणरवि संधारगं पडिलेहेइ अन्नहा अइयारो भवेजा, एवं पीढाइसुवि विभासा" । एए चत्तारि वि अइयारा सबओ अवावारपोसहे चैव भवति, तहा संमति आगमाणुसारेणं, चसद्दो समुच्चये, अणणुपालणं- अणासेवणं आहाराईमुत्तिआहारपोसह माईणं सर्व्वसुत्ति सवेसिं-सयलाणं अवावारपोसहपजवसाणाणंति । भावणा पुण एयस्स एवं कयपोस हो अथिरचित्तो आहारे तत्र समाहारं, तसं वा पत्थर, बीयदिवसे वा अप्पणो अत्थाए आय (हा ) रं कारवेह, सरीरसकारे सरीरं उबट्टे, दाढियाउ केसे रोमाई वा सिंगाराभिप्पाएणं संठवेइ, दाहे वा सड़ सरीरं सिंच, एवं सवं सवाणि सरीरभूसाकारणाणि भणियवाणि, बंभचेरे पुणा इहलोइए परलोइए वा भोगे पत्थेड़ [संवाहे वा, ] अहवा सदफरिसरूवगंधे वा अहिलसइ, कइया बंभचेरपोसहो पुण्णो भविस्सह, चइयामो वंमचेरेणंति एवं वा विचिते, अवाबारे सावजाणि वावारे, कयमकथं वा चिंते, एवं पंचाइयारसुद्धा पोसहो अणुपालेयद्वोत्ति । एत्थ भावणा-" उग्गं तप्पंति तत्रं सरीरसकारवज्जिया For Private & Personal Use Only अननुपालनाति चारस्य भावना ।।। ११० ।। www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy