________________
१०
भावकधर्मपञ्चाशक
चूर्णिः ।। ॥१११॥
अतिथिसंविभागव्रतस्य पश्चातीचाराः
SSCREELAMSAROCHAK
निचं । निवावारा तह भयारि जइणो नमसामि ॥१॥"त्ति ॥ ३० ॥ मणियं तइयं सिक्खावयं, संपयं च उत्थं भन्नइ
अन्नाइणं सुद्धाण कप्पणिजाण देसकालजुयं । दाणं जईणमुचियं गिहीण सिक्खावयं भणियं ॥ ३१॥
अन्नाईणं-भोयणमादीणं, आइसद्दाओ पाणवत्थोसहमेसअपीढफलगसेज्जासंथारगाइ घेप्पति, अणेण य हिरन्नाइपडिसेहं भणइ, सुद्धाणं-नायागयाण, नाओ पुण माहणखत्तियवइससुद्दाणं नियनिय वित्तीअणुट्ठाणं, एएण य अन्नायागयाणं निसेहं भणइ, कप्पणीयाणं-उग्गमाइदोसवजियाणं, एएण पुण अकप्पणीयाणं अफासुयअणेसणिजाणं निसेहं भणइ, भणियं च चुन्नीए " जइ आहाकम्मं देह तो साहुमहे भुंजइ, हेठिल्लेहि संजमठाणेहिं ओयारेइ, तेण आहाकम्मेणं ण सो अतिहिसंविभागो भवइ "त्ति, देसकालजुयं-पत्थावोचियं, जओ काले दिन्नं महंतोपगारकारगं होइ, भणियं च-"काले दिन्नस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेवाऽथकपणामियस्स गिण्हंतया नत्थि ॥१॥" पहेणयस्सत्ति-लाहणगस्स, अथकपणामियस्सत्तिअणवसरदिन्नस्स, अहवा देसकालजुयं-खेत्तकालाणुरूवं जं जत्थ देसे काले वा उचियति भणियं होइ, दाणं जईणंति सुगम, उचियं-संगयं गिहीणत्ति समणोवासगाणं सिक्खावयं-अतिहिसंविभागरूवं भणिय, अतिही-साहू तस्स पच्छाकम्माइदोसरहिओ संविभागो अतिहिसंविभागो, स एव वयं अतिहिसंविमागवयंति । एत्थ वुड्वभणिया सामायारी "सावगेण पोसहं पारंतेणं नियमा साहूण दाऊण पारेयवं, अन्नया पुण अनियमो, दाउं वा पारेइ, पारेउं वा देइ, तम्हा पुर्व साहणं दाउं पच्छा पारेयत्वं, कहं ? जया देसकालो भवइ, तया अप्पणो विभूसं काउंसाहुणो तप्पडिस्मयं गंतूण निमंतेइ भिक्खं गेहहत्ति, साहणं तं सावगं पइ का पाडवत्ती ? भन्नइ, तया एगो पडलगं अन्नो मुहणंतगं अवरो भायणं पडिलेहेह, मा अंतरायाइया दोसा |
|
AL
in Education
a
l
For Private & Personel Use Only
Twww.jainelibrary.org