________________
श्रावकधमः पश्चाशकचूर्णिः ।
पौषधव्रतस्य पश्चातीचाराः
READARATECOM
मणवेला । तओ उचियकाले विहिणा पडिक्कमिय खमासमणदुगेण पडिलेहणं संदिसावि मुहर्णतयं सकार्य पडिलेहिय खमासमणदुगेणं अंगपडिलेहणं संदिसावेइ(इइ) काउं च तं मुहपोत्तिपेहणखमासमणदुगदाण पुवमुवहिं संदिसाविय वत्थकंबलाइपोसहसालं पमन्जिय खमासमणदुगेण सज्झायं संदिसाविय पढइ सुणेइ । इय भावओ कृणतेण सुत्तओ अत्थओ करणओ य पोसहवयमाणाए फासियमाराहियं च भवे, जया पुण पोसहं पारिउकामो तया खमासमणदुगेण मुहपोत्तिं पडिलेहिऊण खमासमणदुगेण सामाइयं व पोसह पारेड, पुण मुहपोत्तिपेहणपुवं सामाइयं पारिता "छउमत्थो मूढमणो" इच्चाइगाहाओ भणइ उवगरणं च मुंचइत्ति । इह पुण अहिगुणखमासमणेसु न विरोहो, पोत्तिपेहणाइसु सामायारीबहुत्ताओ विणयनयदरिसणाओ य ॥ २९ ॥ एत्थ अइयारा भन्नति
अप्पडिदुप्पडिलेहियपमजसेज्जाइ वजई एत्थ। सम्मं च अणणुपालणमाहाराईसु सब्वेसुं ॥ ३०॥ ___ अप्पडिदुप्पडिलेहियत्ति अप्पडिलेहियं दुप्पडिलेहियं च, अप्पमजत्ति-अप्पमज्जियं दुप्पमज्जियं च सेजाइ, आदिसद्दाओ संथारगउच्चारपासवणभूमी घेप्पंति, तं वज्जेइ-परिहरइ, एत्थ-तइयसिक्खावए, अणेण गाहारेण चत्तारि अइयारा दंसिया, तंजहा-अप्पडिलेहियदुप्पडिलेहियसेन्जासंधारए, अप्पमजियदुप्पमज्जियसेन्जासंथारए, अप्पडि. | लेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमजियदुप्पमजियउच्चारपासवणभूमीति, सुगमा य एए
चत्तारि, नवरं अप्पडिलेहिओ-चक्खुणा न निरिक्खिओ, दुप्पडिलेहिओ-सम्म अनिरिक्खिओ सज्जासंथारओ-सयण-1 निमित्तं पोसहियोवओगी दम्भकुसकंबलीवत्थमाइओ, अहवा सेज्जा-सयणं सवंगीणं वसही वा सेजा, संथारगो-अड्डाइज
पं० चू० १.
CARSARKARINACARRORIES
For Private 3 Personal Use Only
T
w ww.jainelibrary.org