________________
सामायिक| सूत्रस्यार्थः
M
चूर्णिः
मावकधर्म-2ी वावारं अणुमइवजं पच्चक्खामि-निवारेमि जाव नियमं पज्जुवासामि-जत्तियं कालं सामाइयवयमासेवेमि, वयकालो य पश्चाशक- जहन्नेण वि किल बहुत्तो, जओ-"काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवडियसामइयं अणायराओ न तं |
सुद्धं ॥१॥" अन्ने प्रण इह ठाणे " जाव पोसहं पज्जुवासामि "त्ति भणावेति । पचक्खाणं च सामनेण नवहा 'तिविहं तिविहेणं' इच्चाई, तत्थ ठवणा |३|३|
३ ॥१०५॥
शशशशश जोगा | गाहा-"तिद्गेगाणं तियतियं तिगेगे य तिगतिग अहे ठवसु । मेया तिन्ग तिगे |३|२|१|३|२|१।३।२।१ करणाणि पढमे एको नव नवऽनेस ॥१॥"ठवणा तो चउत्थपयारसंगहमाह-दविहं तिविहेणं. १।३।३।३।९९.३.९५ भगा सोऽवि तिहा तो पढममेयनियमं करेति-मणेणं वायाए काएणं, न करेमि, न कारवेमि, तस्स-सावजजोगस्स, भंतेत्ति पुणो भणणं आयरक्खावणत्थं, सुगुरुपडिवत्तिं विणा न किंचि कुसलमिति जाणावणत्थं च, जओ-"गुरुसक्खिओ हु धम्मो संपुनविही | कयाइ उ विसेसो। तित्थयराणाकरणं सुगुरुसगासे गुणा होति ॥१॥" पडिकमामि-नियत्तामि, निंदामि-आयसमक्खं, गरहामि-गुरुमाइपच्चक्खं, भणियं च-" मणसा मिच्छादुक्कडकरणं मावेग इह पडिक्कमणं । सचरित्तपत्थयावो निंदा गरहा परसमक्खं ॥१॥" अप्पाणं-सावञ्जजोगकारिणं वोसिरामि-चयामि, अहवा पागयलक्खणाउ अप्पणा-नियगाभिप्पाएण न बलाभियोगाइणा, अणेण सहजपरिणामकयं धम्माणुट्ठाणं कम्मनिजराकारणति सूएइ, वोसिरामि-सावजजोगो संबज्झइ, संरंभसमारंभारंभरूवं संवेगपबलयाए मुंचामि एस सामाइयसुत्तसंखेवत्थो।
एवं पोसहं सामाइयं च पडिवज्जिय खमासमणदुगेण वासारत्ते कट्ठासणं उउबद्धे पाउंछणगं वा पमञ्जिय खमासमणदुगेण
A
१०५॥
For Private 3 Personal Use Only
www.jainelibrary.org