________________
ASSES
श्रावकधर्मपश्चाशक
सामायिकसूत्रस्यार्थः
चूर्णिः
॥ १०४॥
CASHAIKHERECREAK
कारविबोहाइ काउं उजित्तु चित्तवासंगं गोसग्गे इरियं पडिक्कमिय अंगपडिलेहणं करिय, उच्चाराइभूमि पेहेत्ता छोभवंदणेण वंदिय इच्छाकारेण संदिसह पोत्तियं पडिलेहेमित्ति भणिय खमासमणपुवयं पोत्तियं पडिलेहिय खमासमणेण पोसहं संदिसाविय बीयखमासमणेण पोसहे ठामित्ति भणित्ता खमासमणं दाउं उद्धडिओ ईसिं ओणयकाओ गुरुवयणमणुभासंतो नमोकारमुच्चरिय भणइ-"करेमि भंते ! पोसहं आहारपोसहं सबओ देसओ वा सरीरसकारपोसहं सबओ बंभचेरपोसहं सबओ अबावारपोसहं सबओ चउबिहे पोसहे सावजं जोगं पञ्चक्खामि जाव अहोरत्तं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" इमं पुण पढियसिद्धमेव, नवरं अहोरत्तठाणे दिवसं राई वा पज्जुवासामि एयपि दट्ठवं, पुणो पोसहविहिणा सामाइयमुहपोत्ति पेहिता खमासमणेण संदिसाविय बीयखमासमणपुर्व सामाइए ठामित्ति भणित्ता खमासमणपुवं अद्धावणयगत्तो पंचमंगलं कड़ित्ता भणइ "करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।" एयस्स अत्थो-करेमि-अभुवगच्छामि अब्भुवगमगहणेण य "तुलादंडनायओ' नाणजयणाओ वि घेप्पंति, एवमेव विरइसंभवाओ, जओ भणियं " नाणभुवगमजयणाहिं बजविरइओ अट्ठमे भंगे।" एवमाइ, भंतेत्ति-गुरुआमंतणं, इमं च सबसुहाणुट्ठाणाणं गुरुपारतंतपदरिसणपरं, तहाहि-" गुरुणाऽणुन्नायाणं किच्चं किचंपि जमिह समणाणं । बहुवेलाइकमाओ सत्वत्थ पुच्छणा भणिया ॥१॥" तहा "गुरुपारतंतनाणं सद्दहणं एयं संगयं चेव । एत्तो उ चरित्तीणं मासतुसाईण निद्दिष्टुं ॥१॥" किं ?, सामाइयं-समभावलाभरूवं, तत्थ य सावजं जोग-असुमं
SAROKACOCALCANOA%CECA3%
१०४॥
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org