________________
SHR
आवकधर्मपञ्चाशकचूर्णिः ।
A
॥९५॥
OCHACHECRECROSAdolescROCRORE
भणति-'मउडं न अवणेइ,' एस विही सामाइयस्स ॥ २५ ॥ एत्थ सीसो भणइ-"कय सामाइओ सो साहुरेव ता इत्तरं न किं सत्वं । बजेइ सावजं तिविहेणवि संभवाभावा ॥१॥" पडिवनसामाइओ सावगो परमत्थओ साहुरेव सावजजोगपरिवज्जणाउ, जम्हा एवं तम्हा साहुव्व इत्तरकालं किं न सई करणकारणाणुमइविसयं सावजं जोगं तिविहेण वजेइत्ति ?, एत्थ भन्नइ-संभवाभावा सावगं अहिगिच तिविहं तिविहेणवि सबसावजजोगवजणासंभवाउत्ति, तओ य "सवंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि। सो सत्वविरइवाई चुक्कइ देसं च स च ॥१॥" असंभवमेव भणइ-"आरंभाणुमईओ कणगाइसु अग्गहाऽनिवित्तीउ । भूओ परिभोगाउ, भेओ एसिं जओ भणिओ ॥१॥" आरंभाणुमइओ-सावगस्स हि पुत्रपवत्तियारंभेसु अणुमई अबोच्छिन्ना चेव भवइ तेण ते तहा पवत्तियत्तिकाउं तप्फलगहणाओ य, तहा कणगाइसु-हिरनमाइदब्वेसु अग्गहानिविनी.मामयति अभिसंगभावाउ अगहानिवित्ती, कह गम्मइत्ति चेत भूयोऽपि परिभोगाउ, अन्नहा जइ सबहा ताणि हिरनाईणि परिचत्ताणि तया सामाइयाउ उत्तरकालंपि न तेसिं परिभोगो जुजइ, सबहा चत्ताणित्तिकाउं, तहा-भेओ एसिं साहुसावगाणं अत्थि, जओ भणिओ महामुणीहिंति, किं कओ मेओ भणिओ ?, भन्नइ
"सिक्खा दविहा १ गाहा २ उववाय ३ ठिई ४ गइ ५ कसाया य ६ । बंधंता ७ वेयंता ८ पडिवजा ९ अइक्कमे पंच १०॥१॥" तत्थ सिक्खा-अब्भासो, सा दुविहा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खासत्तपढणाइरूवा, आसेवासिक्खा पुण मुहपोत्तिपडिलेहणाइसामायारीविसया, तत्थ गणसिक्खमहिगिच्च साह सुत्तओ अत्थओ जहण्णेणं अट्ठपवयणमायाउ उक्कोसेण संपुनाणि दुवालसंगाणि गिण्हइत्ति सावओ पुण सुत्तओ अत्थओ य जहण्णेणं अट्ठ
श्रावकः किं सर्व सावा त्रिविधे
नापिन ४ वर्जयतीति
प्रश्न: तत्समाधानं च
NOTEOGRA
Jain Education Irina
For Private & Personal Use Only
Twww.jainelibrary.org