SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्म-3 पश्चाशकचूर्णिः । साधुश्रावकयोः शिक्षादिप्रकारेण ॥९६॥ भेद वर्णनम् पवयणमायाउ, उकोसेणं सुत्तत्थेहिं जाव छज्जीवणियं, अत्थओ उल्लावणं पिंडेसणज्झयणं, न पुण सुत्तओवित्ति, एवइयं गेण्हइत्ति । आसेवासिक्खमासज्ज साहू सयलं-संपुन्नं मुहपोत्तिपेहणाइयं सामायारि सययं जावजीवमासेवेइ, सावओ पुण इत्तरकयसामाइओवि अपरिन्नाणाउ अभिसंगानिवित्तीए असंभवाउ अणब्भासाउ य न पडिपुनसामायारिं पालेइत्ति, अओ सिक्खकओ साहुसावगाणं भेउत्ति दारं १ । तहा आगमगाहापामनाउ विसेसो, सा चेयं-" सामाइयमि उ कए समणो इव सावओ हवउ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा ॥१॥" एत्थ गाहाए समणो इव भणियं, न पुण समणो चेव, जहा-समुद्द इव तडागं न पुण समुद्दो चेवत्ति, तओ सारिक्खया चेव भणिया, न पुण अमेओ, अओ विसेसोत्ति दारं २ । उववायकओ विसेसो जहा-" अविराहियसामन्नस्स साहुणो सावगस्स य जहण्णो । सोहम्मे उववाओ भणिओ तेलोकदंसीहिं ॥१॥" अविराहियसामण्णस्स-पच्चजादिवसाउ आरम्भ अखंडियसपणभावस्स साहुस्स सावगस्स य अविराहियसावगभावस्सत्ति सेसं सुगम, उक्कोसेणं साहुस्स अणुत्तरविमाणेसु, सावगस्स अञ्चुयकप्पे उववाओत्ति, दारं ३ । तहा ठिइजणिओ भेओ, जहा-जहण्णेणं सोहम्मे साहुस्स पलिओवमस्स पुहुत्तं, सावगस्स पुण पलिओवमंति, उक्कोसेणं अणुत्तरविमाणे उववनस्स साहुस्स तेत्तीसं सागरोवमाई, सावगस्स अञ्चुए बावीसं ठिइत्ति दारं ४ । तहा गइमेयाओवि भेओ जहाववहारेण सामन्नेणं लोगठिई पडुच्च साहुस्स नारयतिरियनरामरसिद्धिलक्खणाओ पंचगइओ, सावगस्स पुण सिद्धिगइवञ्जाउ चत्तारि, अन्ने भणति-साहुस्स देवगइसिद्धिगईओ चेव भवंति, सावगस्स सिद्धिगइवजाओ चत्तारित्ति दारं ५। कसायउदयाणुदयभेयाओवि भेओ-साहुस्स चउण्हं कोहाइसंजलणकसायाणं उदओ अणुदओ वा होजा, जह उदओ चउण्हं वा तिण्हं वा 25346 ॥ ९६॥ Jain Education Inte For Private Personal Use Only w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy