________________
श्रावकधर्म-3 पश्चाशकचूर्णिः ।
साधुश्रावकयोः शिक्षादिप्रकारेण
॥९६॥
भेद
वर्णनम्
पवयणमायाउ, उकोसेणं सुत्तत्थेहिं जाव छज्जीवणियं, अत्थओ उल्लावणं पिंडेसणज्झयणं, न पुण सुत्तओवित्ति, एवइयं गेण्हइत्ति । आसेवासिक्खमासज्ज साहू सयलं-संपुन्नं मुहपोत्तिपेहणाइयं सामायारि सययं जावजीवमासेवेइ, सावओ पुण इत्तरकयसामाइओवि अपरिन्नाणाउ अभिसंगानिवित्तीए असंभवाउ अणब्भासाउ य न पडिपुनसामायारिं पालेइत्ति, अओ सिक्खकओ साहुसावगाणं भेउत्ति दारं १ । तहा आगमगाहापामनाउ विसेसो, सा चेयं-" सामाइयमि उ कए समणो इव सावओ हवउ जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा ॥१॥" एत्थ गाहाए समणो इव भणियं, न पुण समणो चेव, जहा-समुद्द इव तडागं न पुण समुद्दो चेवत्ति, तओ सारिक्खया चेव भणिया, न पुण अमेओ, अओ विसेसोत्ति दारं २ । उववायकओ विसेसो जहा-" अविराहियसामन्नस्स साहुणो सावगस्स य जहण्णो । सोहम्मे उववाओ भणिओ तेलोकदंसीहिं ॥१॥" अविराहियसामण्णस्स-पच्चजादिवसाउ आरम्भ अखंडियसपणभावस्स साहुस्स सावगस्स य अविराहियसावगभावस्सत्ति सेसं सुगम, उक्कोसेणं साहुस्स अणुत्तरविमाणेसु, सावगस्स अञ्चुयकप्पे उववाओत्ति, दारं ३ । तहा ठिइजणिओ भेओ, जहा-जहण्णेणं सोहम्मे साहुस्स पलिओवमस्स पुहुत्तं, सावगस्स पुण पलिओवमंति, उक्कोसेणं अणुत्तरविमाणे उववनस्स साहुस्स तेत्तीसं सागरोवमाई, सावगस्स अञ्चुए बावीसं ठिइत्ति दारं ४ । तहा गइमेयाओवि भेओ जहाववहारेण सामन्नेणं लोगठिई पडुच्च साहुस्स नारयतिरियनरामरसिद्धिलक्खणाओ पंचगइओ, सावगस्स पुण सिद्धिगइवञ्जाउ चत्तारि, अन्ने भणति-साहुस्स देवगइसिद्धिगईओ चेव भवंति, सावगस्स सिद्धिगइवजाओ चत्तारित्ति दारं ५। कसायउदयाणुदयभेयाओवि भेओ-साहुस्स चउण्हं कोहाइसंजलणकसायाणं उदओ अणुदओ वा होजा, जह उदओ चउण्हं वा तिण्हं वा
25346
॥ ९६॥
Jain Education Inte
For Private
Personal Use Only
w.jainelibrary.org