________________
पावकधर्मपञ्चाशकचूर्णिः
॥९२॥
अहिगरणं वासिउक्खलसिलापुत्तगगोहुमजंताइ संजुयं-संजुत्तं किरियासमत्थं अहिगरणं, तत्थ सामायारी-"सावगेण न तृतीयसंजुत्ताणि चेव सगडाईणि धारेयवाणि एवं वासीफरसुमाइविभासा पुत्वं चेव कए कजे विसंजोइजंति, पच्छा लोगा न ||गुणवतस्य रूसंति, अग्गीवि जाहे गिहत्थेहि सगिहेसु पज्जालियो होइ ताहे पज्जालेइ, गाविओ पढमं न पसरावेइ न आहेडेइत्ति जं भावना भणियं होइ, हलवत्तयंपि पढमं न करेइ एवमादि," एसो पुण हिंसप्पयाणवयस्स अइयारो । तहा उवभोगपरीभोगाइरेगयंति-उवभोगाण-पुष्फतंबोलण्हाणविलेवणाईणं अइरेगयं-अहिगत्तं उवभोगपरिभोगातिरेगयं, चकारो समुच्चये, एत्थ| अणत्थदंडविरतीए वजेइ-परिहरइ, एत्थवि सामायारी-"उवभोगपरिभोगाइरिताणि जइ बहूणि तेल्लामलगाणि गेण्हइ तदा तल्लोमेण बहुगा हायगा तडागाइसु ण्हाउं वच्चंति, तओ य पूयरगआउक्कायाइवहो बहुगो होइ, एवं पुप्फतंबोलमाइसु विभासा, एवं च न बट्टइ, तओ को विही उवभोगे ?, तत्थ व्हाणे ताव घरे चेव व्हाइयवं, जह नस्थि घरे सामग्गी तदा तेल्लामलएहि सीसं घसित्ता ताणि य सवाणि साडेऊण तडागाईणं तडनिविट्ठो पालियं च काऊण वत्थाइगालियजलेण अंजलीहिं व्हाइ, तहा जेसु पुप्फेसु कुंथुमाईणि संभवंति ताणि परिहरइत्ति," एसोविपमायायरियवए चेव अइयारो विसयसरूवो एसोत्ति काउं, अवज्झाणायरियवए पुण अणाभोगाइणा अवज्झाणे पयद॒तस्स अइयारो, कंदप्पाई पंचवि आउट्टीयाए कीरमाणा भंगा एव नायवा, जओ भणियं-"कंदप्पाइ उवेच्चा कुवंतो अइकिलिट्ठपरिणामो। पावस्सुदएण गिही मंजइ एयं अविनाणो ॥१॥" संपयं भावणादारं-तत्थ-"चिंतेयत्वं च नमो सअत्थगाइपि जेहिं पावाई । साहहिं वजियाइं निरत्थगाइं च सवाई ॥१॥" तहा-"चिंतिति | करेंति सयंति जति पति किंपि जयणाए । तम्मुवउत्ता संमजे ते साह नमसामि ।। १॥" भणियं तइयं गुणव्वयं ॥ २४॥ ॥९२॥
1644
OCAROCHOREOGR
For Private Personal Use Only
Glow.jainelibrary.org
Jan Education
i
s