SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ S आवक्रधर्मपश्चाशकचूर्णिः । तृतीयगुणव्रतस्य पश्चातीचारा: तीति, तम्हा भवंतरसरीराईणिवि अहिगरणंतिकाउं वोसिरियवाणि । संपयं जयणा-" कजं अगिहिच गिही काम कम्म सभासुभं कुणइ । परिहरियव्वं पावं निरस्थमियरं च सत्तीए ॥१॥" कर्ज-पओयणं अगिहिच गिही-गिहत्थो ४ी काम-अईव अइसएण कम्म-किसिवाणिजाइ सुभासुभंति सुभ-किंचि निरवजं असुभं-बहुसावजं करेइ, तत्थवि परिहरियवं पावं-सावजं निरत्थयं परिहरियवं इयरं च-सपओयणपि बहुदोसं जहासत्तीए परिहरियवं । इयाणिं अइयारा भणतिमा कंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वजेइ ॥ २४ ॥ कंदप्पो-कामो तस्स कारणं वयणपि कंदप्पो भन्नइ, मोहुद्दीविगा वाइगकिरिया इत्यर्थः तं वजेति, एत्थ य सामायारी"सावगस्स अट्टहासो न बद्दति, जति नाम हसियत्वं, तया ईसि हसियवं" । तहा कुक्कुइयंति कुक्कुओ-कुच्छियसंकोयणाइकिरियाजुत्तो तस्स भावो कुक्कुइयं अणेगपगारा मुहनयणाइविगारपुबिगा परिहासाइजणिया भंडाणपिव विडंवण किरिया इत्यर्थः, एत्थ सामायारी-" तारिसाणि भणिउं न कप्पंति जारिसेहिं लोगस्स हासमुप्पजइ," एवं गईए गंतुं ठाणेण वा ठाइउंति, एए दोन्निवि अइयारा पमायायरियवयस्स नायबा, पमायसरूवा एएत्तिकाउं । मोहरियंति मुखरता-वाचालता इत्यर्थः, धिद्वत्वेणं असच्चासंबद्धपलावित्तं तं, अहबा मुहेण अरिं आणेइ मोहरिओ, जहा कुमारामचेणं रनो किंपि तुरियं कर्ज जाय ताहे पुच्छियं-को सिग्घयरो होजत्ति ?, कुमारामच्चो भणइ-अमुगो चारहडो, ताहे रना पट्टविओ, पच्छा सो कुमारामच्चस्स पओसमावन्नो, एएण अहं रनो कहिउत्ति, तओ तेण रुटेण मारिओ कुमारामच्चोति एवमाइ, एसो पुण पावोवएसवयस्स अइयारो, मोहरिए होंते पावोवएससंभवाओ। तहा संजुयाहिगरणंति अहिकिजइ-खिप्पइ नरगालएसु जेण जीवो तं OCTERNMCARRC-RSS P॥९१ Jain Education in For Private & Personel Use Only T w w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy