SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आवकधर्मपश्चाशकचूर्णिः । श्राद्धस्य कथानकम् ॥९ ॥ त्ति, तओ सामरिसेणं रामाला कप्पडिया अम्हे, कल्लंपि य ए रायसमीवं नीया, कुविओ वसंतपुरे नयरे अजियसेणस्स रन्नो परिचारगा दुवे कुलपुत्तगा, तत्थेगो समणसड्डो, इयरो मिच्छद्दिट्टी, अन्नया स्यणीए रनो निस्सरणं, संभमतुरंताणं तेसिं घोडगारूढाणं खग्गा पणट्ठा, सड्डेण मग्गियं, जणवामदेण य न लद्धं, मिच्छविट्ठीणा हसिय किमन्नं न होहित्ति, सड्डेण अहिगरणंतिकाउं वोसिरियं, ते य पुण खग्गा बंदिग्गहस्स साहसिगेहि लद्धा, तओ गहिओ तेहिं रायवल्लहो, पलायमाणो वावाइओ य, तओ ते आरक्खिगेहिं गहेऊण रायसमीवं नीया, कुत्रिओ राया, पुच्छियं च णेण कस्स तुब्भे, तेहिं भणियं-अणाहा कप्पडिया अम्हे, कल्लंपि य एत्थ पत्ता खग्गा, कहिं लद्धत्ति पुच्छिए तेहिं भणियं-पडियत्ति, तओ सामरिसेणं रना भणिय-गयेसह तुरियं मम अणवरद्धवेरीणं ईसरपुत्ताणं महापमत्ताणं ॐा केसि इमे खग्गत्ति, तओ आरक्खियपुरिसेहिं निउणं गवेसिऊण विनत्तं रनो-सामि ! सुणसु गुणचंदवालचंदाणंति, | तओ रत्ना पिहंपिहं सदावेऊग भणिया-लेह नियखग्गे, एक्केण गहियं, पुच्छिओ य रन्ना-कहं ते ?, पणटुं तेण कहिये, कीस तए न गविढं ?, भणइ-सामि! तुज्झ पसायणं एदहमेत्तंपि गवेसामि ?, सड्डो णेच्छइ, रन्ना पुच्छिओ-कीस न गेण्हसि ?, तेण भणियं-सामि ! अम्हाणं एस ठिती चेव णस्थि जं एवविहं अहिगरणं पडिजइ, संभमे य मग्गंतेणवि न लद्धं, अओ वोसिरियं, ततो ण कप्पड़ गिहिउं, ततो रन्ना पमायकारी अणुसासिओ, इयरो मुक्कोत्ति, किंच जहा एसो पमायगब्भेण अबोसिरणदोसेण अवराहं पत्तो एवं संसाराडवीए परिब्भमंतेहिं सबजीवेहिं तेसु तेसु ठाणेसु सरीराउहाइणो विप्पमुक्का तेहिं सत्थभृएहिं जया कस्सइ सतो परतो वा परियावणादयो भवंति तदा तस्सामी भवंतरगओवि जम्मंतरदेहाउहाइ अवोसरंतो अणुमइभावओ दोसं पावेइ, श्रूयते च जातिस्मरणादिना पूर्वभवदेहं विज्ञाय अत्यंतमोहात् गंगाए णइए अद्वियाणि नयं SSCRECASSAGARCASC ॥९ ॥ Jain Education a l For Private & Personel Use Only T w ww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy