SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मपञ्चाशकचूर्णिः । भोजनतो द्वितीयगुणव्रतस्य पश्चातिचाराः ॥८५॥ रंधणकंडणपीसणदलणं पयणं च एवमाईणं । निच्चपरिमाणकरणं, अविरइबंधो जओ गरुओ ॥१॥" एत्थ वि रक्कसिं चेव जं कीरए कम्मं पहारववहरणाइ विवक्खाए तं उवभोगो, पुणो पुणो य ज कीरइ तं पुण परिभोगोत्ति, अन्ने पुण कम्मपक्खे उवभोगपरिभोगजोयणं न करेंति, उवभोगपरिभोगवए कम्मुणो पुण भणणं उवभोगाइकारणभावेण, उवभोगाइकारण कम्म तेण इह वए भणियं ।। २१॥ दोसगुणा आगमानुसारेण वत्तवा । जयणा पुण-"जत्थ बहूणं घाओ जीवाणं होइ भुजमाणमि । तं वत्थु वजेजा अइप्पसंगं च सेसेसु ॥१॥" एवमादि कायवा । उभयरूवेवि एत्थ अइयारा भन्नति-- सच्चित्तं पडिबद्धं अपउलदुपउलतुच्छ भक्खणयं । वजइ कम्मयओवि एत्थं इंगालकम्माय ॥ २२ ॥ सावगेण हि भोयणओ किर उस्सग्गेण निरवजाहारेण होयवं, कम्मओ पुण पाएण निरवजकम्माणुट्ठाणेण, भणियं च"निरवजाहारेणं निजीवेणं परित्तमीसेणं । अप्पा संथारेजा कम्मं च चएज सावजे ॥१॥" अओ एवंविहसावगावेकखाए अभिग्गहविसेसं वा पडुच्च जहासंभवं एए अइयारा दट्ठवा, तत्य य भोयणओ ताव मन्नंति-सचित्तंति सचेतणं कंदादित वजेइ, इह सहसाकारअणाभोगेहिं अइक्कमवइक्कमअइयारेहिं वा सच्चित्तं आहारेंतस्स अइयारो होइ; अन्नहा पुण भंग एव । तहा | पडिबद्धं-संबद्धं सच्चित्तरुक्खेसु गुंदाइ पक्कफलाणि वा, पडिबद्धभक्खणं हि सावजाहारवजगस्स सावजाहारपवित्तिरूवत्ताओ अणाभोगाइणा अइयारो, अहवा मज्झटिगं सचेयणं छहिस्सामि कडाहं पुण अचेयणं भक्खइस्सामि, एवंविहबुद्धीए पक्कखज्जुराइफलं मुहे पक्खिवंतस्स सच्चित्तवञ्जगस्स सच्चित्तपडिबद्धाहारो अइयारो । तहा अपउलत्ति अपक्कं-अग्गिणा अपरिकम्मिय धन्न, दुप्पउलियं-दुपक्कं अद्धसिन्नं धनं, तुच्छंति निस्सारं कोमलमुग्गफलिमाइ, एएसिं धन्नाणं मक्खणं अइयारो, तत्थ पं. चू०८ ॥८५ Jain Education For Private Personal use only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy