________________
श्रावकधर्म-- पश्चाशकचूर्णिः ।
कर्मतो भोगव्रतस्वरूपम्
वीओ, तहा सबअसणाइदहाणं च भोगओ-भोयणओ उवभोगपरिभोगभेयमासज्ज वजणं माणं च-परिमाणकरणं च एएसिं चेवअणंतगाईणं पढमगुणव्वयावेक्खाए अन्नं वयं भवइ, भणियं च-" मजं मंसं महु मक्खणं च पंचुंबरीयफलनियमं । राईभोयण तह गजराइकरगाइमट्टी य ॥१॥ हाणं पियणविलेवण वत्थाभरणे य बंभचेरे य । अम्भंगणकुणमाणं जुत्ता तंबोलपुप्फाई ॥२॥ फलफलिपत्ते पुप्फे कढे बहुवीय विगइवग्गे य । सच्चित्ताणते दवबग्गमाणं च उवभोगे ॥३॥" इयाणिं बीयद्धेण कम्मओ भोगवयं भन्नइ-कम्मयओखरकम्माइयाण अवरं इमं भणियंति जीविगानिमित्तं आरंभो कम्म भन्नइ, तओ कम्मयओ खरकम्माइयाणं निद्दयजणजोग्गदारुणआरंभाणं तलारगोत्तिवालकम्माईणं, आइसद्दाओ अंगारकमाईणं च परिवजणं माणं च अवरं-अन्नं वीयं इमं गुणवयं भणियं-परूवियं पुवायरियेहिं । एत्थं पुवायरियउवएसो इमो-" भोयणओ सावगो फासुयं एसणीयमाहारं आहारेजा, तस्सासइ अणेसणियंपि सचित्तवजं आहारेजा, तस्स अभावे अणंतकायबहुवीयगाणि परिहरेजा, असणे अल्लगमूलगमंसाई, पाणे मंसरसमजाइ, खाइमे पंचुंबराइ, साइमे पुण महुमाई । एवं परिभोगेऽवि वत्थाइए धुल्लधवलअप्पमुल्लाणि य परिमियाणि य परिभुजेजा, सासणगोरवत्थं चांवराणि वरतराणि जाव देवसाणि वि परिभुजेजा, नवरं परिमाणं करेजा, जहा दंतवणविहिपरिमाणं फलविहिपरिमाणं अन्भंगणविहिप० उचलणविहीप० मजणजलप० वत्थप० विलेवणविही य आभरणविही य पुष्कविही य धुवविही य भोयणविहिपरिमाणं करेमाणे पेजाविही य खजगविहिपरि० सूयग. विहिप० चोप्पडविहिप० माहुरगविहिप० सागविहिपरि० उल्लणविहि. पाणीयविहिप मुहवासविहिपरिमाण एवमाइ विहिपरिमाणं करेइ अवसेसं पञ्चकखाइत्ति । कम्मओवि जइ अकम्मा न सकेइ जीविउं तया अच्चंतसावजाति परिहरेजा, तहा
150-150CE%%%5C
८४॥
Jain Education in
For Private Personal Use Only
X
w.jainelibrary.org