________________
बावकधर्म
द्वितीय
पशाशकचूर्णिः ।
गुण
व्रतस्वरूपं
॥ ८३॥
विहरति विप्पमुक्का गामागरमंडियं वसुहं ॥ १ ॥" एवमाइ । भणियं पढमगुणवयं । अहुणा बीयं भन्नइवजणमणंतगुंवरिअचंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥ २१॥
इमं किर बीयं गुणवयं उपभोगपरिभोगनामगं दुहा होइ, भोयणओ कम्मओ य, तत्थ सई-एगवारं भोगो उपभोगो आहार-8 पुष्फतंबोलविलेवणाई, पुणो पुणो भोगो परिभोगो वत्थाभरणघरसयणमहिलाई, जओ भणियं-"उपभोगो विगईओ तंबोलाहारपुप्फफलमाई । परिभोगो वत्थसुवन्नगाइयं इत्थिहत्थाई ॥१॥" स्वीहस्त्यादि । अहवा जं अंतो भुञ्जइ स उवभोगो जं पुण चाहिं स परिभोगो, तत्थ गाहापुवर्ण भोयणओ ताव इमं वयं भन्नइ-वजणमणंतगुंवरिअञ्चंगाणं च भोगओ माणति वजणं-परिहरण, अणतगं-अणतकाइगं आगमपसिद्धं जहा-"चक्कागं भजमाणस्स गंठी चुन्नघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ॥ १।। गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पणद्वसंधि, अणंतजीवं बियाणाहि ॥२॥ जस्समूलस्स साराउ, छल्ली बहलतरी भवे । अणंतजीवा हु सा छल्ली, जे यावना तहाविहा ।।३॥ सव्वा य कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिहा य तहा अल्लं तह अल्लकच्चूरो ॥४॥" एवमाइ, उंबरी-वडपिप्पल उंबरपिलखुकाउंबरिफलाणि आगमभासाए भन्नति । तहा अच्चंगाणित्ति अइसएण भोगस कारणाणि महुमजमंसाईणि राईभोयणपुप्फविलेवणअंगणाईणि य वुच्चंति । अओ एएसिं अणंतगउंचरिअञ्चंगाणं अन्नेसिं च बहुदोसाणं,जहा-"पलंकलट्टसागा मुग्गगयं वाऽऽमगोरसुम्मीसं । संस. जए उ अइरा तंपि य नियमा दुदोसा य ॥१॥" तत्थ पल्लंकसागो मिवालगाणित्ति जो पसिद्धो, अन्ने भणंति-"देसविसेसपसिद्धो, वणस्सइविसेसो," दोसा यत्ति एरिसं भुञ्जमाणं सरीरविगारं करेइत्ति एगो दोसो, जीवविणासेण पावकम्मबंधोत्ति
COCIEOCIA
CAC%CTOCOCCAॐ
||
LOCAL
Jain Education Inter
For Private Personal use only
Nw.jainelibrary.org