SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ बावकधर्म द्वितीय पशाशकचूर्णिः । गुण व्रतस्वरूपं ॥ ८३॥ विहरति विप्पमुक्का गामागरमंडियं वसुहं ॥ १ ॥" एवमाइ । भणियं पढमगुणवयं । अहुणा बीयं भन्नइवजणमणंतगुंवरिअचंगाणं च भोगओ माणं । कम्मयओ खरकम्माइयाण अवरं इमं भणियं ॥ २१॥ इमं किर बीयं गुणवयं उपभोगपरिभोगनामगं दुहा होइ, भोयणओ कम्मओ य, तत्थ सई-एगवारं भोगो उपभोगो आहार-8 पुष्फतंबोलविलेवणाई, पुणो पुणो भोगो परिभोगो वत्थाभरणघरसयणमहिलाई, जओ भणियं-"उपभोगो विगईओ तंबोलाहारपुप्फफलमाई । परिभोगो वत्थसुवन्नगाइयं इत्थिहत्थाई ॥१॥" स्वीहस्त्यादि । अहवा जं अंतो भुञ्जइ स उवभोगो जं पुण चाहिं स परिभोगो, तत्थ गाहापुवर्ण भोयणओ ताव इमं वयं भन्नइ-वजणमणंतगुंवरिअञ्चंगाणं च भोगओ माणति वजणं-परिहरण, अणतगं-अणतकाइगं आगमपसिद्धं जहा-"चक्कागं भजमाणस्स गंठी चुन्नघणो भवे । पुढविसरिसेण भेएण, अणंतजीवं वियाणाहि ॥ १।। गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पणद्वसंधि, अणंतजीवं बियाणाहि ॥२॥ जस्समूलस्स साराउ, छल्ली बहलतरी भवे । अणंतजीवा हु सा छल्ली, जे यावना तहाविहा ।।३॥ सव्वा य कंदजाई सूरणकंदो य वजकंदो य । अल्लहलिहा य तहा अल्लं तह अल्लकच्चूरो ॥४॥" एवमाइ, उंबरी-वडपिप्पल उंबरपिलखुकाउंबरिफलाणि आगमभासाए भन्नति । तहा अच्चंगाणित्ति अइसएण भोगस कारणाणि महुमजमंसाईणि राईभोयणपुप्फविलेवणअंगणाईणि य वुच्चंति । अओ एएसिं अणंतगउंचरिअञ्चंगाणं अन्नेसिं च बहुदोसाणं,जहा-"पलंकलट्टसागा मुग्गगयं वाऽऽमगोरसुम्मीसं । संस. जए उ अइरा तंपि य नियमा दुदोसा य ॥१॥" तत्थ पल्लंकसागो मिवालगाणित्ति जो पसिद्धो, अन्ने भणंति-"देसविसेसपसिद्धो, वणस्सइविसेसो," दोसा यत्ति एरिसं भुञ्जमाणं सरीरविगारं करेइत्ति एगो दोसो, जीवविणासेण पावकम्मबंधोत्ति COCIEOCIA CAC%CTOCOCCAॐ || LOCAL Jain Education Inter For Private Personal use only Nw.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy