________________
44546
C
प्रथमगुणव्रतस्वरूपम्
भावकधर्म- काले गए गन्भगाहणं कारवेतस्स गन्भे दुपयाइभावाओबाहिं च अभावाओ वयसाविक्खस्स अइयारो होइ ४, तहा कुवियंपश्चाशक- आसणसयणथालकच्चोलाइ घरउवक्खरं तस्स जं माण-परिमाणं तस्स माणस्स भावेण-तप्पज्जायंतररूवेण अइक्कमो-अइयारो चूर्णिः ।| | होइ, जहा किर केणवि वइणा दस करोडगादीणि कुवियपरिमाणं कयं, तओ ताणि कहिंचि दुगुणाणि संजायाणि तओ
वयभंगभएण तेसिं दुगेण दुगेण एगेगं महंत कारावेंतस्स पजायंतरकरणेणं संखापूरणाउ साहावियसंखाबाहाउ य अइयारो ॥८ ॥
होइ । अन्ने पुण भगति-" भावेण तदस्थित्तलक्खणेण विवक्खियकालावहिए परओ अहं एयं गहिस्सामि अओ न अन्नस्स ४ा देयं, एवंविहवयणेहिं तं दवं परघरे ठावेंतस्स अइयारो"५॥१८|| भंगो अइयारभावणाए दंसिओ, अओ मेएण न विवरिजइ ।
भावणा पुण इमा-"धन्ना परिग्गहं उज्झिऊण मूलमिह सबपावाणं । धम्मचरणं पवना मणेण एवं विचिंतेजा ॥१॥" भणियाणि मूलगुणरूवाणि अणुवयाणि । संपयं उत्तरगुणाणं अवसरो, ते पुण गुणवयसिक्खाबयरूवा, तत्थ पढमगुणवयं ताव भन्नइउड्डाहोतिरियदिसिं चाउम्मासाइकालमाणेणं । गमणपरिमाणकरणं गुणव्वयं होइ विन्नेयं ॥ १९ ॥
उड्डाहोतिरियदिसिंति उड्डे-उवरि पत्याआइविसए, अहो-भूमिहरसरकूवाइसु, तिरियदिसिं-पुवाइदिसिं एयासु दिसासु विसए, गमणपरिमाणकरणंति एवं पयं संबज्झइ । अणेण गाहावयवेण लाघवत्थं अणवसरपत्तंपि मेयदारं सूइयंति, सेसावयवेहि सरूवं भण्णइ-चाउम्मासाइकालमाणेणंति चाउम्मासं-मासचउक्कं आइसद्दाउ संबच्छराई लन्मइ, एवंविहकालमाणेण गमणस्स जं परिमाणकरणं, एत्तियाउ खेत्ताउ परओ न गंतवं एवंविहमाण करणं, गुणब्वयं होइत्ति गुणाय-अणुब्बयाणं उवगाराय वयं गुणव्वयं, भवइ य अणुत्व याणं गुणवएहिंतो उवगारो, विवक्खियखेचाईणं अन्नत्थ हिंसाइनिसेहाओ, विनेयं
TECRECENCCARECRroDC
OASARASI
Jain Educationner
For Private
Personel Use Only
wjainelibrary.org