________________
भावकधर्मपश्वाशकचूर्णिः
॥८१॥
गुणाः
नायवं, पढममिति अभणियंपि गाहाए लगभइ ॥ १९ ॥ दोसा इमे-“ तत्तायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो । सबथ ता | दिक्परिकिन्न कुजा पावं तकारणाणुगओ ॥१॥" गुणा पुण-दिसिपरिमाणे कए विवक्खियखेत्ताओ परउ जे तसथावरा तेसिं दंडो | माणस्थापरिचत्तो होइ, एए पुण दोसे नाऊणं जइयत्वमेव-" जत्थथि सत्तपीला दिसासु अहो पेलवं तहिं कजं । कुजा नाइपसंग करणे सेसासु य सत्तिओ मइमं ॥१॥" संपइ अइयारा
दोषाः वजह उड्डाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुड्डी कहिंचि सहअंतरद्धं च ॥२०॥ करणे च वजइ-परिहरइ उड्डाइक्कमति विवक्खियखेत्ताओ परओ उड्डाहोतिरियदिसासु कम्म-अइक्कम वजेइ, अणेण य तिन्नि अइ. यारा भणिया, तंजहा-उडदिसिप्पमाणाइक्कमे अहोदिसिप्पमाणाइक्कमे तिरियदिसिप्पमाणाइकमेति, एए पुण तिन्निवि अणाभोगाइकमाईहिं चेव अइयारा भवंति, आभोगाइपवित्तीए पुण भंगा एव भवंति। उड्ढादिकम कहं बजेइ ? भन्नइ-आणयणप्पेसणोभयविसुद्धति आणयणं-नियखेत्ताओ परओ ठियस्स वत्थुणो परेण अनेण सखेत्ते पावणं, पेसणं-नियखेत्ताओं परण नयणं, उभयं च जुगवं आणयणं नयणं च, एएहिं तिहिं विसुद्ध-निदोसं आणयणप्पेसणोभयविसुद्ध, विवक्खियखेत्ताउ परओं सयं गमणेण आणयणपेसणाईहि य पगारेहिं दिसिपरिमाणाइक्कम वज्जेइत्ति । भावणा एस पुण आणयणपेसणाइसु अइक्कमो जेण न कारवेमित्ति दिसिव्वयं गहियं तस्सेव संभवइ । अन्नस्स पुण आणयणाईसु अणइकमो चेव तारिसस्स पच्चक्खाणस्स अभावाओ १-३। तह चेव खेत्तबुड्वित्ति तह चेब, जहा उड्डाइक्कम आणयणाइविसुद्धं वज्जेइ, एवं खेत्तवुड्डीवि आणयणाइविसुद्धा, खेत्तस्स पुवाइदेसस्स दिसिवयविस यस्स थोवस्स वुड्डी-अहिंगकरणं अन्नदिसिपरिमाणपक्खेवओ अन्नदिसिदीहत्तकरणं खेत्तवुड्डी तं वजेइ। | |८१॥
SAGARCANCIRCRACK
Jan Education
a
l
For Private Personel Use Only
www.jainelibrary.org