________________
SCORE
भावधर्मपश्चाशकचर्णिः ।
परिग्रहादनिवृत्तस्य
दोषाः निवृत्तस्य
॥ ७८॥
च गुणा:
GREHLAKSHMCHDARA
पावमायरइ धिट्ठो। कुलसीलजाइपच्चयट्टिइं च लोभहुओ चयइ ॥२॥ धावेइ रोहणं तरह सायरं वसइ गिरिनिगुंजे सु । बंधवजणं च मारइ पुरिसो जो होइ धणलुद्धो ॥३॥ तणकट्ठहिं व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे अत्थसारेण ॥ ४ ॥ धणसंचओ य विउलो आरंभपरिग्गहो य विच्छिन्नो। नेइ अवस्सं मणुसं नरगं च तिरिक्खजोणि वा ॥ ५॥ एयाणि य अनाणि य पहणि पावंति ते दुहसयाई । जे अविरया मणुस्सा परिग्गहे जे असंतुट्ठा ॥ ६॥" विस्यस्स गुणा-"जह जह अप्पो लोभो जह जह अप्पो परिग्गहारंभो । तह तह सुहं पवड्डइ धम्मस्स य होइ संसिद्धी ॥१॥" एवमाइया, जयणासरूवं इमं-"संभरइ वारवारं मोकलतरयं व गेहइस्सामि । एयं वयं पुणोविय मणेण न य चिंतए एवं ॥१॥" एवमादि । एत्थ अइयारा भन्नति
खेत्ताइहिरन्नाइधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबंधणकारणभावेहि नो कुणइ ॥१८॥
खेत्ताइ १ हिरनाइ २ धणाइ ३ दुपयाइ ४ कुप्पमाणकमे ५, खेत्ताइविसए जं परिमाणं गहियं तस्स अइक्कमे जोयण १ पयाण २ बंधण ३ कारण ४ भावेहिं ५ एएहिं जोयणाईहिं जहक्कम न करेइ, एस समुदायत्थो । तत्थ खेल-सस्सुप्पत्तिभूमी जत्थ धनमुपजइ, तं पुण सेतुकेतुउभय भेयाओ तिविहं, तत्थ सेतुखेतं अरहट्टपावट्टाईहिं जं सिंचिजइ १, केतुखेचे पुण आगासजलेण जं निष्फजइ २, जं पुण अरहट्टाइणा आगासजलेण य निष्फजह तं उभयखेत्तं ३, आइसदाउ वत्थू घेप्पड़, वत्थू पुण अगारगामनगराईणि य वुचंति, तत्थ अगारं तिविहं-खायं ऊसियं खाऊसियं च, तत्थ खायं भूमिहरयाइ, ऊसियं भूमिघररहियं पासायमाई, उभयं भूमिघरस्सोवरि पासाओ, एएसिं खेत्तवत्थूणं पमाणस्स जोयणेण-अन्नखेतघरमीलणेण अइक्कमो
NAGARLSCARSENSAROSANSK
VI॥ ७८॥
Jain Education
plona
For Private & Personel Use Only
Callww.jainelibrary.org