SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भावकधर्मपश्वाशक चूर्णिः ॥ ७७॥ ॐIRDCRACHARCHE तेसिं जेहिं तिविहेण अभं । वंतं अधम्ममूलं मूलं भवगम्भवासाणं ॥१॥" भणियं चउत्थाणुव्वयं । संपयं पंचमं भन्नइ दीपञ्चमाणुइच्छापरिमाणं खलु असयारंभविनिवित्तिसंजणगं। खेत्ताइवत्थुविसयं चित्तादवि व )रोहओ चित्तं ॥१७॥ 1व्रतस्वरूपम् इच्छापरिमाणंति इच्छा-गहियववत्थुविसया कंखा ताए इच्छाए परिग्गहियत्ववत्थूणं परिमाणं-एत्तिओ मम परिग्गहोत्ति, एवंरूवं इच्छापरिमाण, खलुसद्दो पायपूरणे, पंचमाणुव्वयं होइ, गाहाए अभणियं पि हु पत्थावाओ लब्भइ । तं पुण इच्छापरिमाणं केरिसफलजणग?, भन्नइ-असयारंभविनिवित्तिसंजणगंति असुभारंभविनिवित्तिकारणं, संभवइ य इच्छापरिमाणे कए परिमियपयत्थाणं किंचिवि सुहवावारेहिंतोवि संपत्तीए असुभारंभविनिवित्ती, जओ पउरदवलाभनिमित्तमेव जीवघायाइअसुभारंभेसु पाएण पाणिणो पयद॒ति । अणेण पढमगाहद्धेण वयसरूवं मणिय, बीयर्ण मेयदार सूएइ । तं पुण इच्छापरिमाण किं विसय ?, भन्नइ-खेत्ताइवत्थुविसयंति खेत्ताइपयत्थगोयर, जओ भणियं-धणं, धनं, खेत, वत्थु, रूप्पं, सुवन, कुवियं, दुपयं, चउप्पयं च एवमाइ । चित्तादवरोहओ चित्तंति चित्तं-मणो भन्नइ, आइसदाउ दवदेसर्वसाईणि घेप्पंति,तेसिं अवरोहेणअणुसारेण वसेण, चित्तं-बहुप्पगारं-बहुमेयं इच्छापरिमाणं, तहाहि-कोवि दरिदोवि विपुलचित्तो होइ, अन्नो पुण विभवाणुरूविचित्तो, तहा कस्सइ पभूयं दत्वं होइ, अन्नस्स थोवं, तहा कम्मिवि देसे अच्चंत धन्नचउप्पयाईसंगहो कीरइ, अन्नत्थ पुण न कीरइ, तहा कोइ रायसो होइ अन्नो माहणवणियवंसाई, तत्थ जो रायसो होइ तस्स पाएण रजाइसंभवो, एवं चित्तदव्वदेसवंसाइअणुसारेण पुरिसेहिं इच्छापरिमाणं कीरमाणं अणेगहा होइत्ति ॥ १७॥ (ग्रंथानं १५०० ) अनियत्तस्स दोसा-"जणयसुयाणं च जए जणणीसुण्हाण भाउयाणं च । चहुलस्स धणस्स कए नासइ नेहो खगद्धेणं ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं COCIEN- IN-%a5%CE%% Jain Education For Private Personel Use Only x www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy