SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी आचार्य स्थविरो (द्रोण) १५२.२० आचार्यस्य प्रियं (उद्योग) ४.१२ आजगाय ततो व्यासो(आश्व) ६२.१० आजग्मुः सहिता (भीष्म) ११६.६९ आजघ्नुः कुरवस्तत्र (कर्ण) ८७.१० आचार्यमयवाप्यन्यं (अनु) १०४.४४ आचार्यस्यार्धचन्द्र ण (भीष्म) १२.३३ आजगाम तरी घीमांस्ती(आ) १०५.८ आजग्मुस्तं परीप्सन्तः (कर्ण) ६२.७ आजघ्नुः कौरवान् (द्रोण) १२४.२० आचार्य मध्ये तिष्ठ (विरा) ५२.२२ आचार्या पितरः पुत्रा(भीष्म) २५.३४ आजगाम पुन:पं (कर्ण) ४१.६६ आजग्मुस्ते महात्मानः (आश्व) ३३.१७ आजघ्नुरर्जुनं संख्ये (भीष्म) ११४.८ आचार्याणां भवन्त्येव (द्रोण) १९४.६ आजगाम पुरं वीरः (आ) २१३.२६ आजघान ततस्तुर्णम भीष्म) ७९.२४ आचार्यमुपसङ्गम्य जपं (भीष्म) ५१.२ आजघ्ने बहुभिणिजि(द्रोण) १६६.३३ आचार्यमृत्विज चैव (शल्य) ४३.२३ आजगाम महातेजा (आश्व) ७१.११ आजधान ततो भीष्म(भीष्म) ४८.५६ आचार्याद्भयमुत्सृज्य (द्रोण) १४१.३६ आजघ्ने भरतश्रेष्ठ (भीष्म) ४८.१०६ आजगाम महाबुद्धिः (आश्व) ५५.२४ आचार्यमृत्विजं चैव (सभा) ३६.२३ आचार्येणात्मकृतं (उद्योग) ४४.१४ आजघान मर्श ऋद्धस्तो(द्रोण) १२.३८ आजघ्ने मूनि कौन्तेयं (शल्य) ५७.४४ आचार्य मन्यसे कृष्णमय(सभा) ३७८ आचार्यणाभ्यनुज्ञात (शांति) २३४.४ आजगाम महाभागा (शल्य) ३८.१६ आजघान महाबाहुः(भीष्म) १११.४२ आजघ्ने विशिखः (भीष्म) ४८.१०८ आचार्ययोनिमिह ये (उद्योग) ४४.६ बाचार्य निहते द्रोणे (द्रोण) १६६.१० आजगाम महाभागा(आश्व) ३८.२७ आजधान महाराज (भीष्म) ६४.५२ आजन्मनां शत चैव (अनु) १२६.३२ आचार्यवचने नाथ (आ) १३५८ आचार्यों नाभिवक्तव्यः (विरा) ५१.२ आजगाम महायोगी (वन) २५६.९ आजधान रणे क्रुद्धः(भीम)११६.३२६ आजन्ममरणावस्तु (अनु) ७५.३५ आचार्यवाक्योपरमे (विरा) २८.२ आजगाम विशुद्धारमा(आ) २१२.२२ आजधान शरश्चापि(भीष्म) ११६.३४ आचार्यों न्यासितः (शल्य) ६१.३२ आजमीढरिपोर्लक्ष्मीर्मा (सभा) ५५.१८ आचार्यविहितं म्यूह (द्रोण) १५२.३ आजगाम विशुद्धात्मा (आ) २२१.२७ आजघान सुसंक्रुद्धः (भीष्म) ६१.८ आजमीढो महायज्ञबहु (आ) ६४.४८ आचार्योपनिधिश्चैव (वन) १६०.७५ आचार्यवेतानं किविद्वदि(आ) १६६.१६ आचार्यो वा महाभाग भयोग १४७ आजगाम सभामान्यां (उद्योग) ८.१२ आजधान सुसंकृतो (कर्ण) ५०.३७ आजमीढकुलं प्राप्ता(उद्योग) ५२.२२ आचार्य वै कारुणिकाः(विरा) ४७.२८ आचार्यों विदुरः क्षत्ता (वन) २६.४७ आजगाम हयं गृह्य (बन). १०७.५६ आजधानाशु मल्लमा ११ आज गव्यं तथा मांस (अनु) १०४.६३ आचार्यशापोऽनुगतो ध्र वं(स्त्री) २१.११ आचार्यो वणिवीराणां(विरा) ६५.७१ आजगामाथ तं देशं (शल्य) ५४.१८ आजधानोरसि क्रुद्धो (कर्ण) २६.२१ आजह ऋतवश्चापि (अनु) ८३.११ आचार्यशारद्धतयोः (विरा) ६६.१३ आचार्यों हि कृती द्रोणः (द्रोण) ३६.४ आजगामाश्रम तस्या (शल्य) ४८.६ __ आजधानोरसि क्रुद्ध (द्रोण) ६२.४० आजहार ऋतुं वीरो (अनु) ८४.३२ १. आचार्यो हि सुसंयत्तो(द्रोण) १६४.२३ आजग्मुः पाण्वान इष्टं बन) १६०.१४ आजधानोरसि क्रुद्धः (द्रोण) २००.१०३ आज हार महायशं प्रजा.(द्रोण) ५६.६ आचार्य शिष्टा या (शांति) १०८.२० आच्छिन्ने गोधनेऽस्माक(विरा)४७.१८ आजर आच्छिन्न गोधनेऽस्माक (विरा)४७.१८ आजम्मः पाण्डपुत्रस्य (सभा) ३४.१८ आजपानारास कुमाभाम) १११.२२ आजहार सुरेशस्य (द्रोण) ५६.१० आचार्य शीघ्र कलशं (शस्य) ६५.३६ आगवं नाम धनः (वन) १२६.३४ आजगवं नाम धनः (वन) १२६.३४ आजग्मुः पृथिवीपालाः (उद्योग) १६.२० आज आजधानोरसि क्रुद्धो (भीष्म) ६४.८ आजहस्तत्र सत्कृत्य (सभा) ५३.४ आचार्यश्च महेष्वासः(शांति) २७१४ आजगाम ततो देवो धर्मों(आ) १२३.३ आजग्मुर्मुनयः सर्वे (अनु) ८५.८१ आजधानोरसि क्रुद्धो(भीष्म) १११.३३ आजानुबाहुः सुभुजः (द्रोण) ५६.२१ शाचार्यश्च यथा द्रोण (विरा) ३०.१६ आजगाम ततो पश्यंस्त (आ) १०७.७ आजग्मुः शिबिरं हृष्टा(शल्य) ३०.४१ आजधानोरसि क्रुद्धो(भीष्म) ११६.४४ आजानु श्रुतकीति तु (द्रोण) २५.३२ For Private Personale Only Jain Education Internation www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy