SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् :: श्लोकानुक्रमणी आजानेयान्हयाञ्चछी (सभा) ५११५ आज्ञप्तस्त्वष कृष्णेन (कर्ण) ७२.६ आयोऽभिजनवानस्मि(भीष्म) ४०.१५ बातृप्तो यौवनस्याहं (आ) ८३.३८ आत्मजेषु परं स्नेहं (उद्योग) ६०.६ आ जानेया बलिनः साधु (वन)२७०.१० आज्ञा तव हि राजेन्द्र (उद्योग) ९५.१४ आणीमाण्डव्य इत्येवं (आ) ६३.६३ आत्तका कनिस्त्रिंशाः (आ) २२७.३७ आत्मज्ञानमनायासस्ति(उद्योग)३४.७३ आ जानेवमहावैगेर्ना (द्रोण) १०४.८ आज्ञापय किमेतेभ्यः (आश्रम) १४.६ आततायिनमायान्तं (भीम) ९२.२६ आत्तकामुकानिस्त्रि (वन) १६१.३२ आत्मज्ञानमिदं गुह्य (शांति) २५०.२१ आजानेयः सबलिभिर्या (द्रोण) ४७.२ आजापय कुरुषेष्ठ (द्रोण) १२६.३४ आततीयोहि यो (शांति) १५.५५ आत्तशस्त्रस्य हिरण (द्रोण) १४३.४२ आत्मज्ञानमिदं ज्ञान (शांति) ४७.७७ आजानेय सैन्धवैः (कर्ण) ७.११ आज्ञापय कुरुवंष्ठ (भीष्म) १२०.४० आततेष्वसनाः शूरा (कर्ण) ८०.२७ आत्तशस्त्र रथोपेत (शल्य) ३२.११ आत्मत्यागः सर्व (शांति) ६४.२७ आजानेयस्तथा यात को(शल्य)६४.२२ आज्ञापयच्च राज्ञस्तान्(उद्योग)१५०.३ आतपे क्लाभ्यमानानां (स्त्री) २५.५ आत्तशस्त्रो रणे (भीष्म) १०५.३१ बात्मत्राणे मति कृत्वा(द्रोण)१६६.१२ आजिघ्रन्पेशलान् गंधान (शांति) ९. आज्ञापयत राज्ञश्च (उद्योग) १६३.५५ आतस्थे स तपस्तीत्र (आश्रम) ३७.१२ आशापयत राज्ञश्च (उद्याप) १६३.५५ आत आत्तशस्त्रो रणे यत्तो(भीष्म)१०७.८७ श्रात्मदोषकृतवान्न (वन) २१५.२३ आजिजीविषवोविद्या (शांति)१४२.१२ आज्ञापयनमिष्टानि (वन) २४६.१६ आतपत्रण सदृशे (शांति) ३४३.३८ आत्तसन्ताहशस्त्र च (भीष्म) ७६.३४ आत्मदोषांश्च विज्ञाय (शाति) ३०१.५२ आजीवं सर्वभूतानी (आश्व) ५१.६ आशापय महाबाहो (वन) १४४.२८ आतिथ्यं कृतमिच्छामि(अनु) २.५० आत्तसन्नाहसंछन्नं (द्रोण) ११४.४ आत्मदोषात्त्वया राजन् (भीष्म)७७.१ आजीवः सर्वभतानां (आव) ३५.२२ आज्ञापयस्व नः पार्थ (आश्व) ७४.३३ आतिथ्यं दीयतामेतत् (उद्योग)९६.२२ आत्तायुधः सुसंक्रुद्धो (द्रोण) १७८.७ आत्मदोषात् समुत्पन्न(भीष्म) ८३.६ आजीव्यः सर्वभूतानां (आश्व) ४७.१४ माज्ञापयामास ततः (आश्रम) २३.१ आतिथ्यं परमं कार्य (अनु) १६.४३ आत्मकीये वरारोहे (आ) १२१.३४ आत्मनः कर्मसाक्षित्वे (शांति)२८४.३२ आजुनि समरे शूरं (भीष्म) १०१.१ आज्ञापयामास तदा(शांति) १११.५७ आतिथ्य प्रतिगृहन्ति (आश्व)२७.१४ आत्मकेवलता प्राप्त (शांति) १९५.१० आत्मनः पौरुषं चैव (उद्योग) ७६.६ आजुहाव महीपालान्भीमो(वन) ५७.२ आज्ञापितं मामशने (आ) १६४.१६ आतिथ्यं सततं कुर्याद (अनू) १२७.६ आत्मगुप्ता चरिष्यामि विरा) ३.२० आत्मनः प्रतिरूपस्तं (द्रोण) १६.१२ आजेन मासान्प्रीयन्ते (अन) ८८.६ आज्ञा तु शिरसा (द्रोण) १२७.२ आतिष्ठ बाहवे द्रोणो (द्रोण)१८६.२४ आत्मच्छायाकृतीभूतं (शांति)३१७.११ आत्मनः प्रतिरूपोऽसौ (आ) १०२.६८ अज्यधमोदभवो गंधो(अन) १७१.६३ आशाप्य पृषिवा सवासाप्तक) १.१३ आतीत्य गङ्गां शोणं (सभा) २०.२६ आत्मजं तव पुनर्गाजयो(भीष्म)१.१ आत्मनश्च विजानीहि(शांति) ३३.२१ अज्यभागेन तत्राग्नि (वन) ८५.५२ आज्ञाप्य सर्वान्नृपतीन् (शल्य) ५६.३ आतन्द्रितश्च प्रायेण (सभा) १५.१२ आत्मजं पुत्रमुत्पाद्य (अनु) ४६.१५ आत्मनश्च समाधाने (शांति) ३००.३० आज्यानि यजमानेभ्यस्त (अनु) ६१.१३ आटस्षकवर्णाभा हयाः (द्रोण)२३.७४ आतीव शोकसंतप्ता (वन) ६३.१५ आत्मजस्य ततस्तस्य(उद्योग)१४४.२७ आत्मनश्च सुतानां (अनु) १५०.६४ आज्याहुति विना चव (अनु) २३.१. आटवीं च पुरी रम्यां (सभा) ३१.७२ आतुदन् प्ररूजन् भच(द्रोण) २५.६० आत्मजान् क्षत्रधर्मण(सौप्तिक)११.१२ आत्मनः सदृशः शौर्या(शांति)२८४.३३ आज्याहुनिमहाज्वाल:(शांति)३४३.४५ आढ्यानां मांसपरमं (उद्योग) ३४.४६ आतुराणां परित्यागः (कर्ण) ४५.४० वात्मजां रूपसंपन्ना (अनु) २४.६ आध्मनः सदृशं प्राशं (महा) २.१० आग्येन तर्पयित्वाऽग्नि (आश्व) ६५.३ आढ्याश्च बलवन्तश्च (अनु) २३.६४ आतुरो हि कृतो राजा (कर्ष) ६०.२३ आत्मजावात्मसंपन्नो (वन) १६२.१७ आत्मनः सदृशं सा तु (शल्य) ५२.८ Jain Education Intersalon For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy