SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६. ५ आगमे च प्रयोगे च (आ) २२१.७४ आगमेनैव ते यश (आप) ९१.१५ आगमे यादि वाऽपाये (शांति) २८.४ बागम्य तु ततः सर्वे (शल्य) ३०.३८ बागम्य तु ततो राजा (भीष्म) ६८.२५ आगम्य नानादेशेभ्यो (स्त्री) आगम्य पितरं चोचुस्ततः(वन)१०७.१७ आगम्य पितुराचख्युर (वन) १०७.१४ आगभ्य मम पुत्रार्थे (आश्व) २९.२६ बागम्य हास्तिनपुरा (आ) २.२३७ आगम्य हास्तिनपुरा (उद्योग) १४७.१ आगम्यागमनाच्चैव (अनु) ४८.१६ आगम्यागम्य चैवनं (शल्य) ५३.८ आगर्भाववकृन्तन्तश्चेरुः(आ) १७८.२० आगस्कारिणमत्ययं (अश्व) ७८.४१ आगस्कारी महीपानां (आ) ११३.२७ आगस्कृतमिवात्मानं (द्रोण) १३६.२ आगस्कृतमिवात्मानं (द्रोण) ११०.५८ आगस्त्यमपि चाख्यानं (आ) २.१६७ अगस्त्यं सर आसाद्य (वन) ८२.४४ Jain Education International आगस्त्वाश्व महाभागा (वन) २६.८ आगुल्फेभ्योऽवसीदन्ते (द्रोण ) २०.५७ आगोपाल विपालाश्च (उद्योग) ५०.७ भगोपालाविपालेभ्य ( विरा) ५.३४ लागोपालाविपालेभ्यो (आव) २६.७६ आग्नयमस्त्रं दयितं (आ) २२५.२४ आग्नयः सह देवेन सेविता (वन) १०.७ आग्नयानि च सर्वाणि ( आ ) २३४.१२ आग्नेयः कृत्तिकापुत्रो (आ) १३७.१३ आग्नेयमस्त्रं दयितं (वन) आग्नेयं कीर्त्यते यत्र (आ) आग्नेयं वारुणां सौम्य (वन) आग्नेयं वे लोहित (आश्य) आग्नेयश्चैव स्कन्दश्च (वन) आग्नेयस्त्वं गिरा: (अनु) आग्नेयेनासृजद्वह्नि (आ) १३५.१९ आग्म्य च ततः शक्र (शल्य) ५३.१२ अघोषितं च नगरे न (वन) १५.१२ आघातश्च तथा मूनि (द्रोण ) १२७. १३ आलाय तं महातेजाः (वन) १६६.१० २२.२६ २.२६६ १६४.१८ १०.३० २३२.३ ८५. १२६ श्रीमन्महाभारतम् श्लोकानुक्रमणी आमा सुबहून् गन्धां (आश्व) ३०.६ बाचकर्षतुरन्योऽन्यं (आ) १९०.२६ आचक्षवं पुरं गत्वा (विरा) ३४.१७ आचक्षीथा: सर्वमिदं (शल्य) २९.५३ आचचक्षे च स चाम्य (आ) ३.७५ आवक्षेतां तु कृष्णस्य (उद्योग) १४.८ आचक्षे ते महाराज (भीष्म) १०८.२६ आचक्षे वो दानवा (आ) ७६.७० आचक्षे ऽहं मनुष्येभ्यो (शाति) २९६. ३१ आचव कृष्ण सौभद्र (आश्य) ६१.५ आय धृतराष्ट्राय (उद्योग) ३२.३ आचकत्र न हि मे ब्रह्म (वन) ८६.२१ आचक्ष्व पांडवेयानां (कर्ण) २.२३ आचक्ष्व भगवन्नेतद्यचा (कर्ण) ६९.३८ आचत्र भद्रं भर्तुः स्वं (आ) ४८.८ आचश्व मां कुशलिम (उद्योग) ३२.६ आचक्ष्व मेऽद्य संग्रामं (आश्व) ६१.३१ आचख्युः कवयः केचित्सं (आ) १.२६ आचख्युस्तत्र समाय (वन) २८२.२४ आचख्यो च यथावृतं (उद्योग) १७५.३७ आचख्यो कर्म तत्सर्वं (सौप्तिक ) ८.१४८ For Private & Personal Use Only आचख्यौ स च विश्रान्तो ( आ ) ५०. १४ आचचक्षे यथातत्त्वं (अनु) ४०.२८ आचचुर्दशकाद्वर्षान्म ( आ ) १०८.१७ आचम्य चैकहस्तेन (अनु) १०४.१०१ आचरिष्यसि चेत्कर्म (शांति) १०५.३ आचष्ट तमभिप्रायं (उद्योग) - १३०.१३ आच्छादयदसंभ्रान्त (द्रोण) ११३.३० आच्छादयद्दशो राजन् (कर्ण) ५९.३५ आच्छादयन्दिशः सर्वाः (कर्ण) ५६.१६ आच्छादयसि प्रावारान् (सभा) ४९.९ आच्छादयसि प्रावारा (शांति) १२४.१० आच्छाद्य च महाबाहुः (आश्व) ६२.४ आच्छाद्य रथपन्थानं (वन) १७०.२ आचारः फलते (उद्योग) ११३.१५ आचारं तत्त्वतो- (अनु) ४४.४२ आचारलक्षणो धर्मः (अनु) १०४.६ आचारसंभवो धर्मो (वन) १५०.२८ आचारस्य विधि तात (शांति) १६३.१ आचाराज्जाजले (शांति ) २६२.२१ आचारानिह सत्यस्य (शांति) १६२.६ 부 १०४.६ आचाराल्लभते (अनु) आचारो भूतिजनन (अनु) १०४.१५५ आचार्य इष्टी नमो (उद्योग) ३०.१२ आचार्य उक्तो भवता ( द्रोण ) १९६.३८ आचार्य एष क्षमता (विरा) ५१.१६ आचार्यः कलशाज्जातो ( आ ) १३७.१५ आचार्य केन कालेन (उद्योग) १९३.१६ आचार्य: क्षिप्रहस्तश्च (कर्ण) २६.८ आचार्यता मानिता (उद्योग) १७६.२३ आचार्य त्रिविधायोनी (आ) १३६.३५ आचार्यः पाण्डुपुत्रा (द्रोण ) १५९.८६ आचार्यपुत्र यद्येतद्धि (द्रोण ) २००.३० आचार्यपुत्र शस्त्रेण (सौप्तिक ) ८.२० आचार्यपुत्रो मानार्हो (द्रोण ) २०१.८ आचार्यपुत्रो मेधावी (कर्ण) १०.१२ आचार्यपुत्रो यः शूरः ( विरा) ६८.७२ आचार्य मा विगर्हस्व (द्रोण ) १५२.१५ आचार्यं ये च तेऽरक्षन् (द्रोग) १८३.१६ आचार्य योगमास्थाय (द्रोण ) १६२.६१ आचार्य शखर्षेण रथे (द्रोण) १४७.२४ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy