________________
असंशयं स मे शिष्यो (द्रोण ) १२.२२ असंशयं सर्व समृद्धकामः (वन) १८३.२१ असंशयं सौहृदान्मे (उद्योग) १४१.१ असंशयं हि कालस्य (सौप्तिक ) ८.१५१ असंशयं हितार्थाय (उद्योग) १४१.१६ असंसर्गे हि भूतेषु (शांति) २१९.४ असंस्कृतायाः कन्याया (शल्य ) ५२.१२ असकृच्चापि मेधावी (कर्ण) ९६.२६ असकृच्चापि संती (आ) १५१.६ असकृच्चापि सन्देहा: (आश्व) २.१८ असकृच्चाप्यहं तेन (उद्योग) ७९.१४ असकृच्चाब्रवं राजन् (उद्योग) १७९.३७ अकृच्छ्रन्यवन्मो (द्रोण) १८५.३३ असकृत्कृष्णसारङ्ग (वन) १२६.१६ असकृत्क्षत्रियव्राता (भीष्म) १४.४९ असकृत्तेन चोक्तेन (उद्योग) ११४.१३ असकृत् परितुष्टेन (वन) १८९.४३ असकृत्पृथिवीं जित्वा (शस्य ) ४९.८ असकृत्प्रोच्यमानाऽपि (अनु) १.३३ असकृत्मत्यराज्ञा मे राष्ट्र (विरा) ३०.४
Jain Education International
असकृद्रामरामेति (वन) ११६.२७ असकृद्वाग्भिरुग्राभि (शल्य) ६१.१६ असकृन्निकृताः पूर्व (विरा ) ३०.२ असकृन्निर्जिता संख्ये (कर्ण) ३५.२१ असतबुद्धिः सर्वत्र (भीष्म) ४२.४६ असक्तं धूतपाप्मानं (शांति ) २२२.४ असवतमभ्यवर्षन्त (शल्य ) १२.३३ असक्तः सक्तवद् (शांति) १८. ३१ असक्तः सर्वसंगेषु (शांति) २३०.१७ असक्तिरनभिष्वङ (भीष्म) ३७.९ असंकरेण धर्मेण (आश्व) ६०.८८ असंक्रुद्धमना वाचः (द्रोण) १४३.३९ असंख्यातः स ( भीष्म) १२.३५ असंख्याता भविष्यन्ति (शांति ) ६५२५ असंख्याता महात्मानः (आ) १८५.५ असङ्ख्येयगुणाधार जय (भीष्म) ६५.५० असंख्येयगुणो वीर : (उद्योग) १६७.१० असंख्येयमपारं च (द्रोण) ६६.५२ असंख्येयस्तदूवं (शांति) १६.१० असंख्येया गुणाः पार्थे (उद्योग) ६६.४८
श्रीमन्महाभारतम् श्लोकानुकमनी
असंख्येया गुणा यस्मिन्ना (द्रोण ) ५९.२ असंख्येयानि चास्त्राणि (अनु) १४.२७५ असंख्येयास्तु कौन्तेय (वन) १३१.१२ असंख्येयोऽप्रमेयात्मा (अनु) १४९ ७० असंगतिरनाकांक्षी (शांति) ३६३.४ असंग: श्रेयसो मूलं (शांति ) २६८.३ असंगो देवविहितस्तास्म (सभा) २४.२२ असंगो रुद्रतनयो (शांति) १२१.२२ असंग्राहाः सुसम्पन्ना (उद्योग) १५५.२०
असच्च सदसच्चैव यद्विश्वं (आ) १.२३ असच्च सदसच्चैव यस्मा (आ) १.२५० असच्च सदसच्चैव (आश्व) ५४.७ असज्जनेनाचरितानि (वन) असज्जन्त ततो वीरा (द्रोण) असज्जन्त प्रजाः सर्वाः (अनु) असज्जन्तस्तनुत्रेषु (शल्य) असज्जमानश्च (आ) असतां कीदृशं रूपं (अनु) असतां दर्शनात्स्पर्शा (वन) असतां धर्मकामेन (शांति)
११३.४ १६४.७ ४०.११ २४.५७
१९३.३
१६२.३३ १.२६ ३०६.६
For Private & Personal Use Only
१३२.१३
असतां निग्रहार्थाय (वन) २७२.७१ असतां प्रतिषेधश्च (शांति) १४.१६ असतां यत्समाचीर्णं (शांति) १४१.७४ असतां विपरीता तु (उद्योग) १२४.१२ असतां शीलमेतद्वं (शांति ) असत्कारवृतस्तात ( द्रोण ) ११४.२३ असत्कारः स तु (आ) १६६.२८ असत्कृतमवज्ञानं न (अनु) १३५.१७ असत्पापिष्ठसचिवो (शांति) ६२.९ असत्प्रलापं पारुष्यं (अनु) १३.४ असत्यपि कृते कार्ये नेह (अनु) १.४४ असत्यमप्रतिष्ठं ते ( भीष्म) ४०.८ असत्यो लोकविद्विष्टः (शांति) १६८.९ असत्यो विक्रमो (वन) १७६.७ असत्यो विक्रमः पार्थ (द्रोण ) १४२.६५ असत्स्त्रीणां समाचार(वन) २३३.१० असत्स्वपि निविष्टेषु (अनु) १२४.१९ अस दुच्चैरपि प्रोक्तः (शांति) २८७.३२ असदेव हि धर्मस्य प्रदानं (अनु) ४५.८ असदाचरिते मार्गे कथं (अनु) ४५.७
६६.१५
७३ बससस्त्वयं स्त्रीणां (अनु) ३८.१४ असद्वृत्ताय पापाय (अनु) असद्भ्यो दीयते यत्तु (शांति) १९१.४ असद्वा हसितं किंचिद (अनु) १२३.१२ असनामेति वै मत्वा (आ) ४६.२२ असन्तस्तु न्यवर्तन्त (द्रोण) १०१.४ असंतुष्टाश्च्युता: (शांति) १११.७७ असन्तोष: परिताप (वन) २६१.३० असंतोषः प्रमादश्च (शांति) १७.७ असंतोषः श्रियो मूलं (सभा) ५५.११ असन्तोषस्य नास्त्यन्त (वन) २१६.२३ असन्तोषोऽसुखयेति (शांति) २९५.२५ असंत्यागश्चभूत्यामां (शांति) २८७.१९ अस्यागात् पाप (उद्योग) ३४.७० असन्तोऽभ्यथिता (उद्योग) ३४.४५ असंत्याज्यं यदा मयः (शांति ) २७७.२३ असपन्नां महीं भुक्ते ( आश्व) १५.१३ असपिण्डा च या (अनु) ४४.१८ असभ्याः सभ्यसंकाशा (शांति) १११.६५ असमञ्जा इति ख्यातः (वन) १०७.३०
www.jainelibrary.org