________________
अष्टचक्र समायुक्तं (द्रोण) १७५.१३ अष्टपञ्चाशतं राजन् (भीष्म) १२.४५ अष्टपञ्चाशतं रात्र्य: (अनु) १६७.२७ अष्टपाद तीक्ष्णदंष्ट्र' (शांति) ३.१३ अष्टपादूर्ध्वनयन (शांति) ११७.१३ अष्टभ्यो राजसूयेभ्यो (अनु) १०३.२४ अष्टमी यज्ञपरता (अनु) १४२.१५ अष्टमी वृत्तिरेतासां (शांति ) २२८. ८४ अष्टरनिर्महाबाहुथ्यू* (कर्ण) ७२.३० अष्टभिर्नवभिर्भीष्म (भीष्म) ४८.८७ अष्टभिर्निशितैर्बाणै (द्रोण) २००.४६ १४६.५८ अष्टमेऽहनि रोहिया (आ) १४५. ३४ अष्टमेऽहनि संप्राप्ते (वन) १५८.२३ अष्टम हा कालो (माश्रम) ३.७१ अष्टभ्यां पुनरस्माभि (विरा) ४०.११ अष्टवक्रीयमत्रैव विवादो (या) २.१७४ अष्टागवाभष्टशतानि (कर्ण) ६७.६ अष्टाङ्ग बुद्धिमाय सर्वा (वन) २.१८ अष्टादश दिनान्यद्य (शल्य) २४.१७
Jain Education International
अष्टादशपुराणानि (स्वर्ग) ५. ४६ अष्टादश समाजग्मुरक्षो (आ) २.३८१ अष्टादश सहस्राणि (भीष्म) ११.५ अष्टदशसहस्राणि (सभा) १४.५६ अष्टादशाहेन हताः (आश्रम) १०.३० अष्टादशेमे राजान: (उद्योग) ७४.११ अष्टाभिरष्टौ राधेयो (कर्ण) ५६.४७ अष्टाभिश्च गुणैर्युक्तं (शांति ) ८५.९ अष्टाभिः सात्यकि ( द्रोण ) १२०.३९ २०.३० अष्टावगवान्यृहु: (कर्ण) अष्टाविंशांस्तु तान्बाणा ( द्रोण ) १३०.५ अष्टावेव समासेन विवाहा (आ) ७३.८ अष्टावेव हि दृश्यन्ते (स्वर्ग) ५.१२ अष्टावकः पितरं (वन) १३४.३८ अष्टावक्रस्तथेत्युक्त्वा (अनु) २१.१८ अष्टावक्रोऽन्वपृच्छत्त रूपं (अनु) २१.२ अष्टावग्रे ब्राह्मणानां (वन) २३३.४२ अष्टाविंशतिरात्रं वा मासं (विरा ) ३६.३ अष्टाविशति रात्र (उद्योग) ११०.१६ अष्टाविमानि हर्षस्य (उद्योग) ३३.९६
महाभारतम् श्लोकानु कमजी
अष्टावेते महेष्वासा : ( भीष्म) ७९.२३ अष्टाशीति सहस्राणि (सभा) ११.५४ अष्टाशीतिसहस्राणि (वन) १३९.६ अष्टाशीतिसहस्राणि (वन) २३३.४३ अष्टाशीतिसहस्राणि ( विरा) १८.२१ अष्टाशीतिसहस्राणि ( विरा) ७०.२३ अष्टास्त्रिमायसी घोरां (उद्योग) ५१.८ अष्टौ कविसुता ह्येते ( अनु ) ८५. १३४ अष्टौ गुणाः पुरुष (उद्योग) ३३.९६ अष्टी गुणः पुरुषं (उद्योग) ३५.५२ अष्टौ गुणा: पुरुषं (उद्योग) अष्टौ च षष्टि च (शांति) २८०.४६ अष्टौ चांगिरसः पुत्रा (अनु) ८५.१३० अष्टो दंष्ट्राः सुतीक्ष्णा (आ) १५२.६ अष्टौ टोषाः प्रमादस्य (उद्योग) ४३.३६ अष्टौ नृपेमानि मनुष्य (उद्योग) ३५.५४ अष्टी पूर्वनित्तानि (उद्योग) ३३.९३ अष्टो प्रकृतयः प्रोक्ता (शांति) ३१०.१० अष्टौ प्रकृतयश्चैव (अनु) १६. ५४ अष्टौ यं कुररच्छायाः (सभा) ६१.६
३७.३१
For Private & Personal Use Only
अष्टो यस्याग्नयो हाते (आव) ४२.११ अष्टी शाणा: शतमानं (वन) १३४.१५ अष्टौ श्लोकसहस्राणि (आ) १.८१ अष्टो श्लोकसहस्राणि ( आ ) २.१३१ अष्टौ श्लोकसहस्राणि (आ) २.२६९ अष्टसहस्राणि ककुधि (अनु) १०३.२९ अष्टौ रथसहस्राणि (वन) २३६.२६ असंयतात्मना योगो (भीष्म) ३०.३६ असंयोगात्पापकृताम (शांति) ७३.२३ असंरोधेन भूतानां (शांति ) २३५.४ असंरोधेन भूतानां (बाव) ४६.२४ अवासाः प्रजायन्ते (अनु) १११.१२८ असंविभज्य क्षुद्राणां (द्रोण) ७३.३४ असंविभागी दुष्टात्मा (उद्योग) ३८.३९ असंविहितराष्ट्रस्य (शांति ) १३०.४ असंशयं कृतास्त्राश्च (द्रोण ) २२.२७ असंशयं केशव (वन) १८३.३८ असंशयं क्लेशितास्ते (उद्योग) २१.५ असंशयं तथाभूतः (द्रोण) १९१.२६ असंशयं तेपि ममेव पुत्रा (वन) ४.२०
७२
असंशयं देवपरः (शांति) १०५.२२ असंशयं ध्यानपरो यथा (आ) १००.६३ ८१. ५ असंशयं निवर्तत न (शांति ) असंशयं परो धर्मस्त्वया (आ) १०३.१३ असंशयं पुण्यशीलः (शांति) १०५.१६ असंशयं प्रजाहेतोर्भार्या (वन) १७.१६ असंशयं भगवन्नादि (शांति) ६४.१९ असंशयं भारत सत्यमेते (वन) ३४.२ असंशयं महाप्राज्ञ (अनु) १२१.२ असंशयं महाबाहो मनो ( भीष्म) ३०.३५ असंशयं महाबाहो (वन) ५२.३७ असंशयं महाराज (द्रोण ) १७०.५६ असंशयं महाराज (शांति) २९६.३२ jaifa (a) ६६.७ असंशयं माधव सत्यमेत (वन) १२०.२३ असंशयमिदं कृष्ण (उद्योग) १४३.४ असंशयं वाजिमेध: (आश्च) ३.११ असंशयं विनीतात्मा स (अनु) ७५.३४ असंशयं वृष्णिपतिर्य (उद्योग) ६२.१२ २८. १ असंशयं सञ्जय (उद्योग) www.jainelibrary.org