SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी असमंजाः सरय्वा स (शांति) ५७.६ असंभावितरूपस्त्वमा(उद्योग) १३५.७ असम्यगुणयुक्तं हि (उद्योग) ३६.३४ असान्निध्यं तु कौरव्य (वन) १३.१४ असितो देवलश्चैव (शांति) २६२.१५ असमजो भयादोरात्ततो(वन) १०७.४२ असंभावितरूपं हि (सौप्तिक) ५.१७ अमम्यग्वा महाभागः (आश्रम) ६.४ असान्निध्याति (सौप्तिक) ८.१२३ असितो देवल: सत्यः (सभा) ४.१० असमर्थ परित्राणे पोषणे (वन) १२१.१० असंभवे हेममयस्य जन्तो(सभा) ७६.५ असकृद्गच्छ गच्छति (उद्योग)१०६.२५ असामान्य मिदं तात (आ) १३३.२० अमितो देवल स्तात (शांति) २०७.४ असमर्थोऽपसरणे (आश्व) ३७.२२ असंभाव्यं गता घोरं (द्रोण) ५५.३३ असपः शक्तथो भीमा (वन) ४२.४ असारश्चापि दुर्मधा: (शांति)१५५.१४ असितो देवलस्तूर्ण (शल्य) ५.४६ असमर्थों हाहं (शांति) १५६.१६ असंभाष्याः पितृणां च (अनु) १३०.४० असयः शक्तिकुलिश (वन) २०.३४ असार्थः समारब्धो (सौप्तिक) २.२६ असिनो ह्यपि देवर्षिः (आ) १००.८१ असमागम्य भीष्मेण(उद्योग) १६०६४ असंभाष्यां भवन्त्येते (अनु) १२६.३ असयोऽत्र कपालानि (उद्योग) १४१.३६ असापादित्यसंकाशो (आ) ७१.२३ असिद्धानुनये कृष्णे (स्त्री) १५४३ असमागम्य भीष्मेण (उद्योग) १६१.१२ असं भिन्नार्थमयादा (सभा) ७३.११ असहन्तोभियानं तम्छात्व(वन) १६.६ असमाप्ते ततस्तस्य (आ) १३६.१० असंभोगो जरा स्त्रीणां (उद्योग)३६.७६ असहन्ताभियान तछात्वावन) १६.६ असा विन्द्र इवासह्यः (कर्ण) ४६.८६ असिद्धानुनये कृष्णे (उद्योग) १४.१ असहायः शरैरतीक्ष्णः (द्रोण) ७२.४६ असिचमाणि चाणानि (द्रोण) ६७.११ असिना तीक्ष्णधोरण (कर्ण) असमृद्धिस्तथा दैन्यं(शांति) २८५.२८ असंभ्रमं तद्विचकर्ष (भीष्म) ५६.६६ असहायेन रामेण वैदेही (वन)२६२.११ ७१.४ असि चर्भधरः श्रीमान्सौ(कर्ण) ५.२३ असिना धनुषा शक्तया (द्रोण) २२.२२ असंप्राप्तं ततस्तं तु (भीष्म) ८६.१० असंभ्रमं दुराधर्षः (शल्य) २१.३५ असह्य मन्यमानाश्च (भीष्म) ६४.५१ असितं च नृगं (द्रोण) ६२.११ असिना धर्मगर्भेण (शांति) १६६.६६ असंप्राप्नानस्वपथं (भीष्म) ४८.५६ असंभ्रमस्तु समरे (भीष्म) ८२.४२ असहायोऽसि कौन्तेय (विरा) ४५.३४ अमितं चार्तिमन्तं च (आ) ५८.२३ असिनवकधारेण स्वबुद्धया (स्त्री)१.२६ असंप्राप्तांश्च तान् (दोण) १२६.२३ असंभ्रान्तमसंभ्रान्तो (शल्य) ११.४४ असह्यविक्रान्तम (द्रोण) ११८.५ असिता व सुबाहश्च (आ) १२३.६३ असिभिः पट्रिशः (शल्य) २३.८१ असंप्राप्तास्तु ता (आ) २२६.२० असंभ्रान्तश्च तान्सर्वान(द्रोण) ४०.३५ असितेन वसिष्ठेन (शांति) ४७.७ असह्य सर्वभूतानां (उद्योग) १०५.१६ असितेन वसिष्ठेन (शांति) ४७.७ असंबद्धा महाराज (भीष्प) १२.३६ असिभि: पट्टिशैः शूल:(शांति)२८१.१४ असंभ्रान्तश्च समरे(द्रोण) १६२.७ असाधना वाऽपि (नद्योग) ४६.१६ असितो देवलश्चव (द्रोण) ४.४५ असिभिः पिट्टितः (वन) २४१२६ असंबाधशतद्वारः (मा) १८५.२२ असंभ्रान्तस्ततः पार्थो(द्रोण) १६२.४४ असाधुभ्योऽर्थमादाय (शांति) १३२.४ असितो देवलचव (द्रोण) १४६.२७ असिम्यां चर्मणी चित्रे(द्रोण) १४२.४० असंवाधा देवनदी (बा) १७०.२३ असंभ्रान्तो रणे कर्ण: (द्रोण) १५६.५२ असाधुभ्योऽयंमादाय (शांति) १३६.७ असितो देवलश्चैव (अनु) ६६.२४ असिम्यो संप्रज हाते (द्रोण) १४२ ३७ असंबाधा हि सा पार्थ (सभा) ८.३४ असंघ्रान्तो रये तिष्ठ (विरा) ६१.२४ असाधुभ्योऽस्य न भयं(शांति)२५९.१५ असितो देवनश्चव (वन) ८५.१२० असि चिक्षेप समरे (भीष्म) ६६.४० असं मवे त्वस्य हेतुः (वन) ३२.४१ असं मन्त्र्य मया साधम (द्रोण) ७५.३ बनाधः साधूनामेति (शांति) ८०.८ असितो देवलश्चैव (शल्य) ४६.२४ असि धर्मस्य गोतारं(शांति) १६६.६६ असंभवे वा भक्ष्यस्य (आ) ११६.१३ असंमूढेन चास्त्रणां (वन) १७३.७४ असाव्यश्चापि दवता अन ४३.२१ असितो देवलश्चैव (सभा) ११.२४ असि प्रासृजदाविध्य (द्रोण) १३६.७१ असंभवेत्रियो (शांति) १०४.५४ असंमोहाय मानामर्थ (शांति) १५.१. असान्निध्यं कथं करण(वन) १४.१ असितो देवलश्चैव नारदः (आ) ५३.८ असिभादाय शल्योऽपि(भीष्म) ४७.४० For Private Personel Use Only www.alinelibrary.org Jain Education Interation
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy