SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अर्थी भवन्तमुपागतोऽस्मीति (आ) ३.१०३ अर्थेन तु महाबाहुं (उद्योग) ८७.१० अर्थेन तु समोऽनर्थो यत्र (वन) ३३.६६ अन हि विहीनस्य (शांति) ८.१८ अर्थेनान्येन यो लिप्सेत् (अनु) २३.४६ अर्थ-सुता परं दुःखम् (आ) १५७.२४ अर्थभ्यो हि विवृद्धेभ्यः (शांति) ८. १६ अर्थे वा यदि वा धर्मे (उद्योग) १७८.५४ अर्थेषु भागी पुरुष (शांति) १०४.४ अर्थ सर्व समारंभा: (शांति) १५.४८ अर्थैरर्षा निबद्धचन्ते(शांति)१३८. १११ अर्थो धर्मच कामञ्च (सभा) ७.२० अर्थो वा मिश्रणा वा (अनु) ६१५ अर्थाद्वापि निष्पन्न (आ) १६२.२१ ari तथ्यं हितं वाक्यं (सभा) २.५ अर्धचन्द्र च सन्धाय (भीष्म) १४.३ चन्द्र चिच्छेद (द्रोण) १६६.२८ चन्द्रण तीक्ष्णन (कर्ण) ५५.२३ अर्धचन्द्र ेण व्यूहेन (भीष्म) ५६.११ अर्धचन्द्रश्च चन्द्रश्च ( भीष्म) ८३.१६ Jain Education International ६६.८९ अर्धयोजनविस्तारा (वन) ८२.१०७ अर्धचन्द्र तथा भले (कर्ण) १२.४ अर्धप्रविष्टाः (द्रोण) १३४.२८ अर्धं तु भीमाय च देहि (आ) १९२.६ अर्धं ते मुञ्जते वीराः (आ) १५७.६ अर्धं त्यक्त्वा यदा (शांति) अर्ध पापस्य हरति पुरुष (अनु) अर्धं भार्या मनुष्यस्य (आ) अर्ध राज्य समग्र च (अनु) अर्धं राज्यं समयं वा (अनु) अर्ध राज्यस्य संप्राप्य (आ) अर्ध हरति वै श्रेष्ठः (सभा) बधं हि राज्यस्य विसृज्य (उद्योग) २-२ अर्धमानाः शर्तस्तूर्णं (द्रोण) १५३. १८ अर्धमानाः शरीरेतु रुक्मपु (द्रोण) २२.१३ अर्धमानाश्च विबुधा (अनु) १४.५१ अर्धमानो यत्र गृधैः (शांति) १५०.१८ अर्धरात्रिः समाजज्ञे (द्रोण) १८४.१६ अर्धरात्रेऽधिकवले (द्रोण) १७५.३६ अर्घासिभिस्तथा खङ्गः (द्रोण ) १८७.१५ ६५.४ ७४.४१ ५१.१३ ५१.१२ २०७.२६ ६८.७८ श्रीमन्महाभारतम् श्लोकानुक्रमणी अर्धेनैतानि सर्वाणि (अनु) १२५.१० अर्धेनोघवती नांम त्वाम् (अनु) २.८४ अर्धोक्ताः कुरुप वाला (कर्ण) ४५.३५ as चैवासनं चास्मै (द्रोण) ८२.३४ अर्बुदः शकवापी च (सभा) २१६ अर्थमा चैव भगवान (शांति) २०८.१० अर्वाक् स्थितस्तु यः (शांति) २८०.६३ अर्वाङ्गिशीचात्य (सभा) २१.३४ अहंणं तत्कुमारीणामानृशंस्य (अनु) ४६.२ अहंतामनुरूपाणां (शांति) २३४.१५ अहंते प्रातिवेश्याय (द्रोण ) अर्हते याचमानाय (उद्योग) अहंत्तमः कुरुष (उद्योग) बर्हयन्पुरुषव्याघ्र (शांति) बर्हः पूरुरिदं राज्यं यः (आ) ८५.३१ अ ययातिर्नहुषस्य पुत्रः ( आ ) ८९.१ अहंस्त्वमपि दातुं वं (आश्रम) ११.१५ अहंस्त्वमसि कल्याणं (शांति ) २१०.१३ अहंस्त्वमसि धर्मज्ञ (सभा) १३.३२ अर्हान्पूजयतो नित्यं (शांति) ७३.३६ ४३.३३ ३०.२१ ६६.३० ६६.७ For Private & Personal Use Only अय चैव शुद्धाय (कर्ण) ३३.५८ अहस्ते पृथ्वी भोक्तु (द्रोण) ८५.३२ अलक्षिताना वीराणां (स्त्री) २६.१० अलक्ष्मीराविशत्येनं (वन) ३२.४२ २.२३ अलंकृत्योपहारं तं नेशं (द्रोण) ७९.५ अलंघय सरितो जिघा (अनु) १५८.२८ अलघूकृतमग्रस्तम निरस्त (उद्योग) ११.१७ अलब्धलाभाय च (वन) २६.१६ अलब्धलाभो लन्धस्य (शांति ) ५९.५७ अलब्धस्य कथं लिप्सा (शांति ) १४०.५ अलब्धोपभमन्यत्र (वन) २१०.२० अलब्ध्वा यदि वा (उद्योग) १३३.१७ अलंकारे च भोज्ये च (शांति) ५६.५८ अलभद्गौतमी पुत्र ( आ ) अलङ्कारः कवच (भीष्म) अलभद्गोतमी पुत्र ( आ ) अलभ्या ये शुभा (शांति) १०५.१२ अलं क्रोद्धभयेतेषां नायं (शल्य) १८.२३ अलंचकार तो शय्यां (द्रोण) ७६.३ अलक्ष्म्या किल संयुक्तो (वन) १३५.२ अलक्ष्यः प्रभयाहीनः ( भीष्म) अलक्ष्यमाणनि दिवि (द्रोण) १७५.५८ अलकाराश्च छत्रं च (मो) ३.३ १३१.५० १३०.४७ अलंकृतं द्वीपवत्या ( आ ) अलं तस्य महवाहुर्भीमसेनो (सभा) २०.६ अलंचक्रुश्च माल्यौघं (आश्व ) ७०. १५ ५७. १४ अल ते व्यपदेशेन (आश्व) अलं त्रासेन वः शूरा (द्रोण ) ४५.१० अलं देहे मनः कृत्वा (शांति) १९६.२६ बलं द्यूतेन गान्धारे (सभा) ५०.७ अलं निबंन्धमागत्य (शांति) १५३.७४ ३.६६ ७०.२६ १.२८ अम तं शुभैः शब्दः ( आ ) १०३.२० अलंकृतस्तु स गिरिः (अश्व ) अलंकृता द्वारका तु (आ) अलकृताः कुमाराञ्च (आ) बलंकृतानां देवेश (अनु) अलंकृतामाभरणी (आ) १०० ३२ अलंकृता वस्त्रवत्य: (उद्योग) ३०.३८ अलंकृतास्त्रयो लोका: (अनु) २६.७३ अलंकृत्य यथाशक्ति (आ) १०२.१३ ६२ ५६.५ २१८.१६ २१६.५ www.jainalibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy