SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ महारतम् :: श्लोकानुकमणी मलं परिग्रहेणेह (शांति) ३२६.२६ अलंबुषं शरैरन्य (भीष्म) २.४ असातवऋतिम (विरा) ६१.६ अलुन्धाश्चैव कौन्तेयाः(विरा) ५२.७ अल्पा इति मति (शान्ति) २८२.५४ अलं भारं गुरु बोद् (विरा) ४०.८ अलंबधमयो विद्ध वा (द्रोण) १०६.५ बलातं तिन्दुकस्येव (उद्योग)१३३.१४ अन्धो मतिमान् (द्रोण) ५१.१५ अल्पान्तरगतस्यापि (शांति) ६३.१३ अलं युद्धेन तैर्बीरः (उद्योग) १३६.२२ अलंचस्ततः दो (द्रोण) १७४.१० अमातोल्काशनिप्रख्या (कर्ण) ८०.१८ अनोभकाम्यया देवि (अनु) ८३.३६ अल्पान्तरमिदं (अनु) ६२.२१ अलं युद्धन राजेन्द्र (उद्योग) १३८.२. असंवषस्तथा राश्न (शल्य २. समावपात्रे च तथा (द्रोण) ६६.२२ असोलप: सहा पण्डो (कर्ण) ४.३ अल्गवाधास्तथा (अनु) १४४.४७ अलं स तेषां सर्वषामिति(वन) ८६.१५ असंबुषस्तु संदः (होण) ६.१८ अमाबुमध्यानिकृस्य (वन) १०६.२२ अमोलुपस्तथाझपेप्सुः (उद्योग) ६३.१७ अल्पायां वा महत्यां (भीष्म) ३.७५ अलं स्थित्वा श्मशाने (शांति)१५३.११ अलंबुषस्तु समरे (द्रोण) १०६.१३ बलाभात्पुरुषाणां हि (अनु) ३८.२३ अलोलपोऽव्यथो दांतो(शांति)२३६.३७ अल्पायुषो हरिद्रश्च (वन) १८८.५५ अलमङ्ग निकारोऽयं (उद्योग) १२९.४७ असंबुषस्तु समरे (भीष्म) ४५.४४ अनाभ या गवा दद्यात् जनु) ७१.२६ अलोहं निशितं शस्त्र (आ) १४५.२२ अल्पावशिष्टं कालस्य (विरा) २६.३ अलमन्याभिस्तेषां (अनु) १४.१८३ असंबषस्तु समरे (भीष्म) १०१,५ अलाभे सति वालाभे(शांति) ६.२४ अल्पकश्च यथा (शांति) ३००.१६ अल्पावशिष्टे सैन्ये (शल्य) २४.२५ बालमन्य रुपालब्धैः (शांति) ३२२.२० अलंबुषा मिश्रकेशी (विरा) ६.१६ अलायुधविषक्तं तु (द्रोण) १७६.३ अल्पकालं जीवितं (उद्योग) २७.३ अल्पावशिष्ट सन्ये (शल्य) २८.१६ अलमन्यरुपालभ (शांति) १८१.२० अलंबुषो ग्रसेनानां (विरा) ५६.१२ अलायुधस्तु संक्रुद्धो (द्रोण) १७८.१२ अल्पद्रव्या वृथालिङ्गा(वन) १६०.५१ अल्पावशेष सैन्यं मे (द्रोण) १५२.६ मलम पृथिव्यास्ते (उद्योग) ५८.३ अलंबुषोऽपि संवृद्ध: (भीष्म) १०१.१३ असायधस्य तु शिरो (द्रोण) १७८.३६ अल्पप्रज्ञो विरुपाक्ष (अनु) १४५.४५ अल्पावशेषा पृथिवी (वन) १२१.१३ अलमधं पृथिव्यास्ते (उद्योग) १२६.४४ अलायुधस्य योधांश्च (द्रोण) १७८.६ अलंबुषो भृशं दो (द्रोण) १०६.३ अल्पभोगकुले जाता(अनु) १४५.१६ अल्पावशेषो दिवसो (द्रोण) १४५ १३ अलमेव शमायास्मि (उद्योग) ३१.२३ अलंबुषो रयष्ठः अलिंग ग्रहणो नित्यः (आश्व) ४३.३६ (भीष्म) ९६.७ अलमेवास्मि कर्णाय (द्रोण) १७३.६३ अलंबुषो गक्ष सेन्द्र: (उद्योग) १६७.३३ अलिंगातप्रकृतिलिङ्ग (शांति) ३०५.२६ अल्पं च बलमेतेषां (शल्य) १६.५६ अल्पवयानल्पफलान् (शांति) ६३.२६ अलंबुषं च कर्ण च (द्रोण) १७४.१३ अलंबुषो राक्ष सेन्द्रः (कर्ण) १५.४६ अलिगां प्रकृति त्वा(शांति)३०३.४७ अल्पं वा स्वादुवाभोज्यं (शांति) ६.२१ अल्पीयांसं विशिष्टं (उद्योग) ६६.३६ अलंबुषं तथा युद्धे (द्रोण) १०६.१ अलंबुषोऽषि विक्षिप्य द्रोण) १७४.२७ असिंगो निगुणश्चव (आश्व) ३४.५ अल्पं हि मारभूयिष्ठं (शांति) ७५.२६ अल्पीरास्तथा गावो (वन) १८८.४३ अलंबुषं तथा शूरा (द्रोण) १०६.३३ अलर्कमाहुर्नेरवयं सन्त(वन) २५.१३ अलिङ्गो लिङ्गमात्मा शांति)३०३.५१ अल्पमिच्छन्नचपलो (शांति) १०४.४६ अल्पेनापि च सयुक्तस्तु(शांति)६६.१६ अलंबुषं राक्षसेन्द्र (दोण) ६५.४७ अलर्को नाम राजाः (आश्व) ३०.२ अलुप्तधर्मक्तं धर्म (भो) ७.२८ अल्पवशिष्टः कालोय (वन) १७.२३ अल्पेनाल्पेन देयेन (शांति) ८८.७ अलंबुषं राक्षसेन्द्र (द्रोण) १०६.१० अलसग्रहणं प्राप्तो (शांति) २६६.६ अलुब्धान् शिक्षितान (शांति १२०.२८ अल्पव्ययं महाथं (अनु) १३०.२४ अल्पेऽपराधे संरम्भाद(आ) ६६.१३ अलम्बुषं विनिभिद्य (भीष्म) १०१.२१ अलातचऋप्रतिम (द्रोण) २००.१०६ अनुन्धाः शुचयो वैद्या(अनु) २२.३५ अल्पसाराल्पदेहाश्च (वन) १८५.३८ अल्पेऽपराधेऽपि (आ) १०८.१५ For Privala sPersonal use only wwww.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy