SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ये चापि सततं राजन् (अनु) ये चाप्यत्र सहाया (शांति) ये चाप्यनाथास्तत्रास (स्त्री) ये चाप्यनुरता: पौरा (वन) ये चाप्यन्ये पार्थिवा (उद्योग) ये चाप्यन्ये संश्रिता (उद्योग) ये चाप्युक्ता मयि गुणा (द्रोण) ये चाप्येषां पूज्यतमास्तान् (अनु) ३३.६ ये चाल्पतेजोबल: (अनु) १०.८ ८.१० ६६.३४ Jain Education International २६.४२ २२२ ६६.८ ३०.४५ ७.२ ये चावर्जयतां लोका (द्रोण) ये चाश्रमेषु वै धर्मा (आश्व) ये चाश्रयं वेदयन्ते (आ) १०.२७ ये चास्त्रज्ञास्तानहं (कर्ण) ७०.३५ ये चास्य दारुणा: (वन) २००.८५ येचास्य सचिवा मन्दा: (वन) ४९.१७ ये चेदं कथयिष्यन्ति (वन) ७९.१५ ये चैनमनुवर्तन्ते ते न (अनु) ३४.१४ ये चैनमन्ववर्तन्त (उद्योग) १४६.११ ये चैनं क्रीणते तात ये (अनु) १०१.१३ ये चैनं पक्षमाश्रित्य (शांति) २३७.१ ७३३९ ५४.६ ये चैनं प्रतिपद्यन्ते (अनु) १६.३९ ये चैव ते रथोदारा: (उद्योग) १७२.१३ ये चैव पुरुषाः स्त्रीभि (शांति) २८. ३७ ये चैव पूर्व कविता (शांति ) ८५.४ ये चैव भावा वर्तन्ते (शांति) २४८. ११ ये चैव सात्विका भावा (भीष्म) ३१.१२ ये चैवान्ये कुरुमुख्या (उद्योग) ३०.२२ ये तंत्र दीक्षिता: सर्वे ( आ ) २२३.६१ ये तत्र युद्ध कुर्वति (शांति) ७८.२६ ये तत्रासन् समानीता (उद्योग) ७३.२२ ये तदा मा गमिष्यन्ति (भीष्म) १२०.५२ ये तपश्च तपस्यन्ति (शांति) ११०.१४ ये तु क्रतुभिरीजानाः (शांति) ६०.१५ तु च्युताः सिद्धलोका (शांति) २८०.५३ ये तु तत्रोपवासांस्तु (वन) १५.१५ ये तु तद्भाविता लोके (शांति) ३३४.४४ तु तस्यैव देवस्य (शांति) ३४४.२१ ये तु तं संश्रिता देवं (वन) २२५.३१ ये तु तुष्टाः श्रुतिपरा (शांति) ३२१.१२ ये तु दग्धेन्धना लोके (शांति) ३४८.२ ये श्रीमन्महाभारतम् : श्लोकानुक्रमणी ये तु धर्मं प्रशंसन्तश्च (अनु) ये तु धर्मं महाराज (अनु) ये तु धर्मानसूयन्ते (वन) ये तु धर्मामृतमिदं ( भीष्म) ये तु निन्दन्ति जल्पेषु (अनु) ये तु पुत्रकृताच्छोका (वन) ये तु पुष्करनालस्य (द्रोण) २२.२० १६२.२९ २०७.६८ ३६.२० ६०.५२ १३७.१७ २३.४६ ये ये तु पुष्कर वर्णस्य (द्रोण) २३.६७ ये तु प्राज्ञाः स्थिता मत्वे (स्त्री) ३.२० ये तु मूढा दुराचारा (अनु) १४५.५२ ये तु विशतिवर्षा वै (शांति) १०४.२० ये तु शक्रकथां दिव्या (शांति) २८२.६४ तु शिष्टाः सुनियताः (वन) २०७.६९ ये तु सर्वाणि कर्माणि (भीष्म) ३६.६ ये ते पूर्वं शक्ररूपा निबद्धा ( आ ) १९७.३४ ये ते बाल्यात् प्रभृत्येव (उद्योग) ६०.५ ये ते रात्र्यहनी पूर्व (शांति) २३१.१८ ये ते वीरा महात्मानो (स्वर्ग) १.२२ ये ते वेदाः शरीरस्था (उद्योग) १७६.२४ ये ते स्त्रियों धाता विधाता ( आ ) ३.१६६ For Private & Personal Use Only ये स्वक्षरमनिर्देश्यम ( भीष्म) ३६.३ ये त्वजाग्रन्त कौरव्य ( सौप्तिक ) ८.४५ ये त्वत्र निहता राजन् (स्त्री) २६.१७ ये त्वदीया महेष्वासा (भीष्म) १७.१९ ये स्वन्ये तत्त्वकुशलास्ते (शांति) ३१५.२० ये त्वन्यथैव पश्यन्ति (शांति) ३१५.१८ ये पृथिवीपालाः (सभा) ६८.१५ ये त्वन्ये ब्रह्मसदने (शांति) ३३९.११८ ये स्वन्ये शुद्धमनसो (अनु) १४१. १०३ ये त्वया बलदाभ्यामा (वन) २८४.१३ ये त्वव्यक्तात्परं (शांति) ३१८.१०८ ये त्वस्मदाश्रयं (उद्योग) ५१.५० ये त्वद्दष्टेन मनसा (स्त्री) २६.१३ ये त्वं पीडितो वाणैः (कर्ण) ये त्वादानपरा एव (शांति) ये वांदासमराजानं (सभा) येन त्वां नाभिजानीमो (आ) ये त्वाऽनुवादेऽपुरवृत्ति (विरा) ये त्वां प्रोत्साहयन्त्ये (उद्योग) १२५.१३ ये त्वां ब्राह्मण नेच्छन्ति (शांति ) ८२.५७ ७१.३६ ८२.३४ ४५.४ ४५.१५ ७.१७ ६४० ये त्वां विदुर्ब्राह्मणां (वन) १९२.५३ ये त्विमे क्षुरसङ काशाः (विरा) ४३.१२ ये त्विमे निशिताः पिता: (विरा) ४२.१८ ये त्विमे भास्कराकारा (विरा) ४३.१७ ये त्वेकामतयो नित्यं (शांति) ७६.३ ये स्वेनमभिजानन्ति ( आ ) ७९. ११ ये त्वेवंगुण जातीययास्ते (अनु) २२.३७ ये त्वेवं नाभिजानन्ति (शांति ) २२४.१० ये दद्युनं च याचेयुवा (विरा) १६.२३ ये दन्दशूकाः क्षुद्राश्च (आ) ३८.१० ये दम्मान्नाचरन्ति स्म (शांति) ११०.३ ये दानशीलान् प्रति (अनु) १०२.३० ये दुर्गन्धीनि सेवन्ते (शांति) १५२.२६ ये दोषा यादृशाश्चैव (अनु) ७४.५ ये धनादपकर्षन्ति नरं (उद्योग) ७२.२४ ये धर्मकुशला लोके (शांति) ६६.३२ ये धर्ममनुपश्यन्तस्तु (उद्योग) ६५.५१ ये धर्ममेव प्रथमं (वन) १८३.९१ ये धर्मं चानुरुद्ध यन्ते (शांति ) २२९.१८ येऽधिगच्छन्ति तं (आव) २७.१६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy