SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ श्रीन्महाभारतम् : : इसोकानुक्रमणी १३६ युवराजोऽस्तु तु (उद्योग) १४०.१६ ये केचिजन्तबो लोके (आश्व) ३३.३ ये च गां संप्रयच्छन्ति (अनु) ८३.१ ये च बुद्धिसुखं प्राप्ता(शांति)१७४.३५ ये चानाथा दुर्बला:(उद्योग) ३०.४ युवा रूपेण संपन्नो (उद्योग) १३४.३३ ये केचित्पार्थिवास्तत्र (उद्योग) ५७.४८ ये च च्छिन्दति वष (शांति) २६२.३७ ये च ब्युस्तवास्मीति(सोस्तिक) ५.१२ ये चानुपतिता गर्भा(शांति)२८४.१७४ युवा वृदारकः शूरो (स्त्री) १६.५ ये केचित् सर्वलोकेषु (शांति)३४७.६३ ये च ते कथिताध्याला (स्त्री) ६.६ ये च भार्ग प्रगृह्णन्ति(शांति) ३४०.१६ ये चान्नमिच्छन्ति ददस्व (आ)१९२.५ युवा वृन्दारको नित्यं (स्त्री) १९.१४ ये केचिद्भुमिपतयः(शांति) ६३.१९ ये च तेजस्विनो(विरा) १६.२५ ये च भाष्यविदः केचिये (अनु) ६०.३४ ये चान्ये कीर्तिता वीरा (स्वर्ग) ५.४ युवा वै जवसंपन्नो (आ) १४०.२६ ये क्रोध संनियच्छन्ति (शांति) ११०.२१ ये च तेऽनुचराः सर्वे वन) ये च मांस न खादन्ति (अनु) १३१.६ ये चान्ये क्रतवस्तात (शांति) १२.२८ ३.६८ युवां दिशो जनपथो (आ) ३.६४ ये क्षन्तारो नाभि (अनु) १०२.३१ ये च ते पुरुषा विप्र (अनु) ४३.५ ये च मुक्ता भवन्तीह(शांति) ३३५.१४ ये चान्ये च महीपाला (सभा) १२.२० युवा वर्णान्विकुरुथो (आ) ३.६५ ये क्षरन्ति सदा क्षीरं (भीम) ७५ ये च ते पूर्वकथिता (अनु) १४२.२४ ये च मूढतमा लोके (शांति) २५.२८ ये चान्ये तब राजानः (सभा) ५८.२५ यवां विजयिनी चापि (द्रोण)१४६.५६ ये बल्वजिह्वः कृपणा (शांति)१८०.१७ ये च तेऽभ्यद्रवन्द्रोणं (द्रोण) १८३.१३ ये च मूढतमा लोके (शांति) १७४.३३ ये चान्ये पार्थिवा राजन् (द्रोण) ८.६ यष्मत् कृतमिदं (शांति) ३३५.४७ ये गता पाण्डवं युद्ध (द्रोण) १.१.३ ये च ते सिन्धुराजस्य(द्रोण) १०१.४१ ये चमे पृथवो दीर्घा( विरा) ४३.१४ ये चान्ये पाथिवा (उद्योग) ५७.२४ रुमतं जो विवृद्धयर्थ (आश्रम) १७.१४ ये गुणाः पुरुषस्येह(शाति) ३०५.५ ये च वामनुजीवंति(आश्रम) २६.२ ये च राष्ट्रोपरोधन (शांति) १३५.२१ ये चान्येऽपि कुले सन्ति (द्रोण) ७८.४१ युष्माकमपवर्गाणं (आ) २३४.१ ये गुप्ताश्चैव दुर्गाश्च (शांति) ६६.३६ ये च त्वामनुवर्तन्ते (सभा) ७७.१८ ये च विशतिवर्षा बा(शांति) २८.१० ये चान्येऽपि परिक्लेशा (स्वर्ग) १.१७ युष्माकं पैतृक राज्यं (अनु) १२.३१ ये गुरुपयुपासन्ते (शांति) १९२.२४ ये च दम्पतिधर्माणः (अनु) १४२.२५ ये च वीतभया नित्यं (सौप्तिक)७.४१ ये चान्ये प्रतियोत्स्यन्ति(सभा) ७७.३४ युष्माकं विक्रमादद्य (विरा) ३४.६ येऽङ गुष्ठमात्राः (शांति) २८४.१२५ ये च दुष्कृतकर्माणः (बन) २००.५६ ये च बेदविदा विश्रा (वन) ८६.२५ ये चान्ये भूमिमिच्छेयुः (अनु) ६२.१६ यष्मानेती वहिष्यन्ति (आ) १३.१३ ये च कृष्णं प्रपद्यन्ते ते भीष्प) ६७.२४ ये च द्विजातिप्रवराः (आश्य) ८५.२३ ये च शक्त्यवराः पुत्रा(आ) १८१.१८ ये चान्ये सर्पसत्रशा (आ) ३७.१८ यठमान्स बोधयाम्मेष (आ) ३०.४४ ये च कृष्णे गुणाः स्फीता (द्रोण) ३४.८ ये च धर्ममस्यन्ते ये (अन) १६२.२७ ये च शिष्टास्त्रयो (शांति) ३४१.३५ ये चापरे तित्तिरिज (भीष्म) ६०.५ यूष्माभिरपि कर्तव्यं (उद्योग) १६०.२८ ये च कंचन पायाना(भाष्म) ११५.२६ ये च धर्मा शभा: (अन) १३४.१० पपजाबा यचापि तषा यातार:(अनु) ८.८ युष्माभिस्तानि चीर्णानि(गल्य) ४.४० ये च केचन लोकेऽस्मिन् (शांति)५०.३७ ये च नागा महाबीर्या (अनु) १३२.१६ ये घ संशान्तरजसः (शांति) ११०.१५ ये चापि त्वां महाबाहो (आश्व)७२.२३ युष्मासु घ्रियमाणेषु (घिरा) १६.४७ ये च केचिन्नियोत्स्यन्ति (विरा) २.७ ये चम्ये पृथिवीपाला:(भीष्म] ५०.३६ ये च संग्रामभूमिष्ठा(स्त्री) २६.१४ ये चापि नाशानव्यथिता(कर्ण)८३.३४ ये केचन गतास्तस्य (द्रोण) ४५.७ येच क्रीणन्ति बासी च (अनु) ४४.४७ ये च पक्षधरा धर्म (आश्रम) ३५.१६ ये चात्र प्रचलित धर्म(शांति)३२१.२७ ये चापि निधनं प्राप्ता:(सभा)१२.२१ ये केचन स्वध्ययना:(शांति) १८०.४४ ये च क्रूरेषु सर्वेषु (वन) २०५.१३ ये च पुण्येषु तीर्थेषु (अनु) १०.३० ये चादी ब्राह्मणाः (शांति) २६५.१८ ये चापि पृथिवीपाला(आश्रम) १.२२ Jain Education Intersalon For Prvale Person Use Only wwwalibrary
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy