SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी ६२७ यस्मादुद्विजते लोकः (वन) २८.२२ यस्मिन् जनो हल्पभुज (अनु) ११.१८ यस्मिन्नग्निमुरवा देवाः (वन)१८६.३० यस्मिन्यस्सिश्च विषये(शांति) ३५२.३ यस्य कामो वर्तते (उद्योग) ३०.१६ यस्मादुद्विजते लोकः(शांति) २६२.१८ यस्मिन् जाते महातेजा(आ) २२१.६६ यस्मिन्नधिकृतः सम्रा(सभा)१३.१८ यस्मिन्यस्मिस्तु विषये (शांति) १७४.३ यस्य कार्यमकार्य वा (द्रोण) १९७.३१ यस्मादद्विजते लोकः (शांति) २६२.३१ यस्मिन् जयाशां पुत्राणां (कर्ण) १.२० यस्मिन्न नश्यन्ति (शांति) ६६.२७ यस्मिन् राजर्षभे जात (शांति) ५५.३ यस्य कृत्यं न जानन्ति (उद्योग) ३३.१८ यस्मादद्विजते विद्वन (शांति) २६२.२५ यस्मिन्जयाशा महती (द्राण) १३२.३ यस्मिन्नभ्यधिका वीरे(द्रोण) १०.४७ यस्मिन् राजा सत्य (दोण) २.३१ यस्य केशेषु जीभूता (शांति) ४७.६० यस्मादूर्ध्वगमेतत्त (अनु) १८.४८ यस्निन् जाते महाभागे(विरा) १६.२५ यस्मिन्ना हितं (शांति) १२०.६ यस्मिन्वाचः प्राविन्ति(शाति)२४५.८ यस्य केशेषु जीमूता(शांति)२८४.१७१ यस्माद् असति चैवायु:(अनु) ११५.३३ यस्मिन्जाते महावीयें (भीष्म) १४.४३ यस्मिन्न विभ्रमाः (शांति) ३०१.४ यस्मिन् विश्वानि (शांति) ४७.२१ यस्य कोपान्महात्मानौ (द्रोण) ११.४६ यस्माद्धर्मात्परो धर्मो (शांति) २५०.१ यस्मियतस्मिन् कुले जाता(अनु) १०.२ यस्मिन्नस्राणि दिव्यानि(विरा) १६.२१ यस्मिन् वेदाश्च (शांति) २२५.२५ यस्य कोपो महाबाध: (विरा) ४.३४ यस्मादिवसि गोविन्द (भीष्म) ६६.३२ यस्मिन् तु देवाः समये(शांति)२५९.२४ यस्मिन्नाश्वासते (शांति) १३८.५६ यस्मिन् शाखा (शांति) ३४२.६६ यस्य कोशबलग्लान्या(शांति)१३०.२३ यस्माद्भयममित्राणां विरा) १६.१६ वस्मिन ते कुण्डले बद्ध (आश्व)५८.२३ यस्मिन्नित्ये तते (शांति) ४७.२२ यस्मिन् शलसहस्राणि (वन) ४०.१२ यस्य क्षतजसंदिग्धौ बाहु (स्त्री) २५.२ यस्माद्यदाभिजायेत (शांति) ३०६.३१ यस्मिन्दक्ष्यं धृतिर्ज्ञानं (वन) ५८.१० यस्मिन्नित्यं तपस्तप्तं(शांति) ४७.२८ ।। यस्मिन् शौर्य मानू (उद्योग) ३०.१५ यस्य क्षेत्रादप्युदकं (शांति) ८०.१४ यस्माद्यमनुपर्येति भूमि (द्रोण) ७०.२ यस्मिन्दानां दमः शौच (द्रोण)१५६.१७ यस्मिन्नेतानि दृश्यन्ते (अनु) ३७.६ यस्मिनश्चैव समस्ताना (वन) ५२.४८ यस्य गोप्ता महेष्वास (द्रोण) ७६.८ यस्माद्युध्यन्नमाचार्य (द्रोण) १६६.५ यास्मिन्दिव्यानि कर्माणि (वन)८०.२३ यस्मिन्नेवात्मतीर्थेन (शांति) २६३.३७ यस्मिन्विनष्टे पाञ्चाला (वन) ५२.७ यस्य चात्माथेमेवार्थः स(वन) ३३.२४ यस्माद्य ध्यन्तमाचार्य (द्रोण) १६६.६ यस्मिन्देशे करिष्यध्वं (अनु) ६६.२२ यस्मिन् पारिप्लवा (शांति) ३२८.४६ यस्मिन् सत्यं च मेधा (भीष्म) १४.२६ यस्य चानेन धर्मज्ञ (सभा) ४१.११ यस्माद्वाक्षसयोनी ते (वन) २७५.३१ यस्मिन्देशे च काले च (आ) ५१.१६ यस्मिन्सर्वं यतः सर्व (शांति) ४७.८३ यस्य चाराश्च मन्त्राश्च(शांति)५७.३६ यस्मान्नोद्विजते लोको(भीष्म) ३६.१५ यस्मिन्देशे च काले च (शल्य) ४४.२ यस्मिन् ब्रह्मसदश्चैव (वन) १६३.१३ यस्मिन्सर्वं संभवति (सभा) १३.४७ यस्य चैतहृतं मह्य (कर्ण) ७४.१६ यस्मान्लोद्विजते भूतं (शांति) २६२.२४ यस्मिन्देशे तु तान्यासम् (अनु) ४२.१४ यस्मिन्मयादितः सम्यक्(शांति)७५.३४ यस्मै देवाः प्रयच्छन्ति (उद्योग) ३४.८१ यस्य चैते वयं गेहे (द्रोण) ५५.३७ यस्मान्मिथ्योपचरितो (शांति) ३.३० यस्मिन् द्वीपे समाश्वस्य(भीष्म)१४.४० यस्मिन्महास्त्राणि (कर्ण) ७.६ यस्मै देवाः प्रयच्छन्ति (सभा) ८१.८ यस्य चैवात्मजो ब्रह्मा(भीष्म) ६६.२६ यस्मान्मे वसवो जह्नों(आ) ६६.३२ यस्मिन्धर्मो विराजते (शांति) ६०.१५ यस्मिन्यज्ञ हि भूर्दत्ता(वन) ११४.१८ यस्मै प्राज्ञाः कथयन्ते (शांति)२८६.११ यस्य ज्याक्षेपकठिनी (विरा) १९.१७ यस्मिन्काले जपम्नास्ते (आ) ६७.१४३ यस्मिन्धृतिरनुकोशः (आ) २०५.१६ यस्मिन् यथा वर्तते (उद्योग) ३७.७ यस्मै वह्निवर (शांति) २६.११२ यस्य ज्यातलनिर्घोष (शांति) ४६.१२ यस्मिन् क्षमा च क्रोधश्च (शांति) १४.१७ यस्मिन् धृतिर्बुद्विपराक्रमी (द्रोण) २.४ यस्मिन्यथा वर्तते (शांति) १०६.३० यस्य कन्यास्ति भूतस्य (आ) ४६.१७ यस्य ज्यातलनिर्घोषात(विरा) १६.१८ Jain Education Interna For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy