SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ धीमन्महाभारतम् :: श्लोकानुक्रमणी ६२ यस्य ज्यातलशब्देन (कर्ण) ८.१२ यस्य नागसहस्रण (आश्रम) ३.६३ यस्य प्रभावाच्च गयस्त्रि द्रोण)६६.२० यस्य बाहू समौ दीपों (विरा) २.२२ यस्य रुक्ममयी माला (स्त्री) २३.११ यस्य तद्वचनं श्रुत्वा (द्रोण) २०१.६७ यस्य नागसहरूण (वन) ३१३.१२५ यस्य प्रसादं कुरुते (शांति) ३३६.२० यस्य बुद्धिः परिभवेत्त(आ) १४०.७४ यस्य रूपाण्यनेकानि (अनु) १४.१३५ यस्य ताराकचित्रोऽसौ (विरा) ५५.५५ यस्य नागायतवाय (उद्योग) ५०.२५ यस्य प्रसादात्कुर्वन्ति(द्रोण) १९८.२ यस्य बहितशब्देन कूमों (आ)२६.२७ यस्य लोके समो (उद्योग) १३६.६ यस्य तेजोविशेषेषु (शांति) ३६२.६ यस्य नागो ध्वजायेऽसौ(विरा)५५.४६ यस्य प्रसादात्कौन्तेय (कर्ण) २.१४ यस्य ब्रह्मर्षयः पुण्या(शांति) ३७.१५ यस्य लोभाभिभूतस्य (उद्योग)१४८.२० यस्य ते भ्रातरः शूराः (भीष्म)५०.२७ यस्य नाथो हषीकेशः (शल्य) १६.२६ यस्य प्रसादात्तद्भवतो (वन) ३१.४२ यस्य ब्रह्मा च विष्णुश्च (अनु) १४.२३२ यस्य वाइ मनसी (शाति) १७५.३४ यस्य दण्डभयात्सर्वे (वन) ५६.१० यस्य नारों जनपदः (शांति) ११५.१६ ५६.१० । यस्य प्रसादाद्वीभत्सुः (स्त्री) २३.२८ यस्य ब्राह्मणसात्सर्व (कर्ण) १४.४६ यस्य वाङ्मनसी (शांति) २६६.२४ यस्य दस्युगणा राष्ट्र (शाति)१४२.२६ यस्य नार्ष प्रमाणं (बन) २१.२२ यस्य प्रसादाद (शांति) ३४३.३० यस्य भार्या गृहे (शांति) १४.१७ यस्य वा धनुषा पाषा (वन) ८०.१५ यस्य दानजितं मित्र (उद्योग) ३६.८३ यस्य नास्ति गुरुधम (शांति) ६२.१८ यस्य बाहबलं प्राप्य न (आ) ६६.११ यस्य भीमार्जनौ (उद्योग) ५४.१५ यस्य वा मनुरजस्येदं (आ) १३७.१५ यस्य दिव्यानि कर्माणि (द्रोण) ३.२२ यस्य नास्ति निजा प्रज्ञा (सभा) ५५.१ यस्य बाहुबलं सर्वे (वन) ३१३.१२७ यस्य भामस्तस्य यस्य बाहुबलं सर्वे (वन) ३१३.१२७ यस्य भूमिस्तस्य सर्व (भीष्म) ४.२१ यस्य विप्रास्तु शंसन्ति (अनु) ६२.१८ यस्य दिव्यानि कर्माणि(द्रोण) १०.७७ यस्य नारित समो (द्रोण) १४१.२१ यस्य बाहुबलं सर्वे (उद्योग) १०.३२ यस्य मण्डल मध्यस्थो (शांति)३६२.६ यस्य वारस्य मा (आश्रम) ३२.१४ यस्य दीपों समो पीनो(वन) ८०.१८ यस्य नारित समो (विरा) १६.२७ यस्य बाहुबल सर्व (द्रोण) १२६.२२ यस्य मन्त्री च गोप्ता (वन) ४६.२० यस्य वीरस्य वीयण (आ) १६२.६ यस्य दुर्योधनो वीर्य (आ) १६२.८ यस्य नास्ति समो लोके (स्त्री) २३.१४ यस्य बाहुबल सर्वे (द्रोण) १२८.४३ यस्य यज्ञ महानासी (शांति) २६.७४ यस्य वीर्य समाश्रित्य (आ) १६२.१० १७ यस्य नाहंकृतो भावो (भीष्म) ४२.१७ यस्य बातुबल सेन्द्राः (सभा) ३६.१८ यस्य यज्ञो बभवेह (वन) ५.१६ यस्य वीयं समश्रित्य (द्राण) १५०.६ यस्यदृशस्त धमयि (वन) ८२.२ यस्य नित्यमृता वाचः(वन) ४८.५ यस्य बाहुबलाद्वीर (वन) १४१.१८ यस्य यन्ता हषीकेशो (द्रोण) ११.३६ यस्य वीर्य समाश्रित्य (भीष्म) १३.५ यस्य दोषः प्रकुपितं (वन) २३०.५४ यस्य निर्दहतः सेनां (स्त्री) २३.३० यस्य बाहुबले तुल्यः (उद्योग) ५०.१६ यस्य यस्य तु यः (आश्रम) ३३.२५ यस्य वीर्य समाश्रित्य(भीष्म) १४.४१ यस्य द्रोणो महेष्वासो(सौप्तिक)१७.४ यस्य नोत्क्रामति (शांति) ३२१.८१ यस्य बाहुबले तुल्यः (वन) १४१.२१ यस्य यस्य बीमप्सुर्वधे (द्रोण) ७९.४२ यस्य वीर्य समाथिप्य(उद्योग) १६३.८ यस्य धर्मध्वजो (उद्योग) १६०.१४ यस्य नोपहता बुद्धि(शांति) ३२१.८२ यस्य बहबले तल्यो (विरा) १.४३ यस्य याते न पश्यन्ति (विरा) ४५.२० यस्य वीर्येण वीर्य ते (कर्ण) ७२,४० यस्य ध्वजान नदता (वन) २७०.६ यस्य पुत्रशतं श्रीमद (आश्रम) ३८.३ यस्य बाह समाश्रित्य (आ) १६२.७ यस्य योधाः सुसंतुष्टाः (शांति) १४.४ यस्य वीर्यण सदृश (उद्योग) ५०.३२ यस्य धमो हि धर्मार्थ (वन) ३३.२३ यस्य पुत्रामहेष्वासा (आ) १०६.२२ यस्य बाह समाश्रित्य वयं वन) ५२.६ यस्य रश्मि सहस्रोषु (शांति) ३६२.३ यस्थ वृत्तं नमस्यन्ति (शांति) २५.३६ यस्य न स्युनं वै स (शांति) ८१.६ यस्य प्रभावन्न मया (वन) ५२.१० यस्य बाहू समाश्रित्य (वन) ८०.२१ यस्य राजन् गजानीक (कर्ण) ५.२० यस्य वेदिरुपस्तीर्णा (शांति) ६८.३० For P 3 Personal use Dely www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy