________________
भीमन्महाभारतम् । श्लोकामुकमणी
यस्तु रौद्रसमाचार (अनु) १४५.३२ यस्तु सर्वमभिप्रेक्ष्य (शांति) ८४.६ यस्त्वं प्राणविरोधेन (वन) ३०१.३ यस्त्वेतानि प्रमाणानि (उद्योग) ३४.११ यस्मात्पाण्डुत्वमापन्ना (आ) १०६.१७ यस्तु बक्ता द्वयोरर्थ(शांति) ३२०.६४ यस्तु सर्वमिदं हन्यात् (अनु) ३३.२४ यस्त्वं वृद्ध सर्वराजा(उद्योग) १६३.६ यस्त्वेतां नियतश्चयाँ (शांति) १६२.२ यस्मात्पितामहो जज़ (आ) १.३२ यस्तु वर्षमविज्ञाय क्षेत्र(शांति)१३६.७६ यस्तु सर्वाणि भूतानि (वन) २२४.६ यस्त्वं शोचसि कौरव्यं (द्रोण) १३५.२५ यस्त्वेतैः शारीरमानसै(शांति)१६०.१२ यस्मात् पूर्व मनुष्येषु (वन) १८५.३३ यस्तु वर्षशतं पूर्ण (वन) ८२.३७ यस्तु सिंहः श्वभिः (शांति) ११६.१२ यस्त्वयं विपुलः खङ्गो(विरा) ४३.२३ यस्त्वेव पार्वेऽस्य (विरा) ७१.१५ यस्मात् पूर्वेः कृतं राजन्(उद्योग)१७.१४ यस्तु वर्षशतं पूर्ण (अनु) ११५.६२ यस्तु सूर्यन निष्टप्त (अनु) २६.३८ यस्त्वयं सर्वमुत्सृज्य (शांति) १८.२० यस्त्वेष पार्श्वेऽस्य (आश्रम) २५.७ यस्मात्प्रियतरोनास्ति(सौत्तिक)१२.२८ यस्तु वाचं विजानाति(शांति) १७.२२ यस्तु सौवीरराजस्य (द्रोण) १०.३३ यस्त्वयं सायको दीर्घः (विरा) ४३.१६ यस्त्वेष वृक्षतरसा (आ) १८६.२१ यस्मात् संशयिते (उद्योग) १७८.५५ यस्तु विप्रत्वमुत्सृज्य (अनु) १४३.६ यस्तु स्यात्कामवृत्तोऽपि(अनु)१७०.७३ यस्त्वया समयो विप्र (शल्य) ५२.२० यः स्थितः पुरुषो धर्म(णांति) ६६.२६ यस्मात्सर्वाः प्रसूयन्ते (शांति) ४७.६१ यस्तु विश्वस्य जगतो (वन) २१६.१६ यस्तु स्यात्क्षत्रियः (आ) १७०.७२ यस्त्वया स्पर्धते नित्यं (स्त्री) २३.२ यः स्पर्धते रणे नित्यं (भीष्म) १४.२१ यस्मात्सर्वास्ववस्थामु(शांति) ७७.२६ यस्तु वृद्धया न तप्येत (शाति) ८०.१६ यस्ते पुत्रो गामितोऽयं (शांति)२६.१४६ वस्त्वया स्वयमेवार्थ (उद्योग) ११३.२० यः स्पर्धयाऽजयच्छक (शांति) २६.२० यस्मादगाधादव्यक्ता(शांति) ३०८.५१ यस्तु वेद निराधारं ज्ञानं(आश्व)४७.६ यस्ते शरः सर्पमुखो (उद्योग) ६२.१० यस्त्ववध्यवधे दोषः (शांति) १४२.२७ यस्माच्च त्वया मद्वचन(आ) ३.२२ यस्माददान्तान (शांति) १५.८ यस्तु वैश्यः सहाश्नीयाद्(अनु) १३६.२१ यस्तेषां तदवस्थानां (सौप्तिक) ५.१४ यस्त्वस्य कथितः (वन) ४५.१५ यस्माच्चतन्मया प्राप्त (शांति)३२०.२३ यस्माददास्त्ववमन्येह (उद्योग)१६२.४६ यस्तु शत्रोवंशस्थस्य(शांति) २२७.२३ यस्त्रयोदशवर्षाणि (जल्य) ५८.१६ यस्त्वस्य विहिता (कण)४६.३३ यस्माच्छक्तेन ते कृष्ण (आश्व) ५३.२० यस्माददुष्टमन्न दूखयास(आ) २.१२५ यस्तु शुक्लाभिजातीय(अनु) १४४.५६ स्त्रिभिनित्यसंपन्नो विरा) १६.४२ यस्त्वात्मरतिरेव (भीष्म) २७.१७ यस्माज्जानन् स (उद्योग) १९२.३६ यस्मादनादृत्य कृतं (सौप्तिक):१६.१७ यस्तु शूरतमो राज (द्रोण) २५.३४ यस्त्वत्र मन्त्रसमयो भार्या(अनु)४४.२६ यस्त्वा ज्वलन्त मासाद्य(शांति)२८२.३३ यस्मात्क्षरमतीतोऽहम(भीम) ३६.१८ यस्मादपत्यकामो वै भर्ता (अनु)८४.७४ यस्तु शूद्र : समश्नीयाद्(अनु)१३६.२० यस्त्वमित्रेण सन्दध्या(शांयि) १३८.१७ यस्त्वा ध्रुव
यस्त्वां ध्रुवं वेदयते (अनु) १४.४२२ यस्मात्त बह रूक्ष च(द्रोण) १४८.१७ यस्मादपि समाधिस्ते (आश्व) २१.१८ यस्तु शोचति दुःखात (शांति)१३६.६६ यस्त्वमुत्सहसे योद्ध (द्रोण) १५८.४८
यस्त्वां राजन्मया साधं (वन) २७.४ यस्मात्त लोके दश्यन्ते (वन) २६.३१ यस्मादभावी भावी वा(वन) १७६.२६ यस्तु संवत्सरं (अनु) १२७.८ यस्त्वमेको हि नः सर्वा (शल्य) ३२.२५
यस्त्वां वेत्ति स मा(शांति) ३४२.१३३ यस्मात् त्रस्यन्ति (उद्योग) ३४.२६ यस्मादभोज्यमन्नं मे (आ) १७६.३५ यस्तु संहरते तानि भर्तु (शाति)८३.३४ यस्त्वं गतः प्रहितो (आश्व) १.२१ यस्त्वासीद्देवको नाम (आ) ६७.६८ यस्मात्त्वं मामनादृत्य (वन) १०.३३ यस्मादसदृशः शापः (आ) १७६.३६ यस्तु सञ्जनयित्वाग्नि (अनु)८५.१६० यस्त्वं विधवृद्धाना (शांति) १८.११ यस्त्विमां वसुधां (शांति) १७.१२ यस्मात्परतरं चैव नान्यं (अनु) १४.१५ यस्मादाप्यापते सोमः (शांति)३२८.४८ यस्तु संभिन्नवृत्तः (शांति) २६.२१ यस्त्वं प्रच्यावितो (शांति) १०६.७ यस्त्वेतन्मन्यसे पार्य (शांति) १६.१० यस्मात्परस्परं घ्नन्तो (स्त्री) २५.४३ यस्मादुत्तार्यते पापा (उद्योग) १११.१
Jain Education Intersalon
For Prve & Personal Use Only
www.jainelibrary.org