SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ यदिदं दृश्यते किंचिद्भूतं (आ) १.३८ यदिदं दृश्यते वित्त (शांति ) १३०.४६ यदिदं द्रौपदीवाक्यं (सभा) ६८. १६ यदिदं धर्मं गतं बुद्धचा (स्त्री) ५.१ यदिदं धर्मराजेन (स्त्री) यदिदं पांडवैः सर्वे (शल्य) यदिदं ब्रह्मणो रूपं (शांति) यदिदं ब्राह्मणो लिग (आश्व) यदिदं भारतं वर्ष यत्रेदं (भीष्म) ६.१ यदिदं मन्यसे राजन्(शांति) १५०.१९ यदिदं वेदवचनं कुरु (शांति) २४१.१ यदिदं वेदवचनं (शांति) २१४.७ ३४.४ १८.१२ ६३.४१ ७६.७ दिदं वेदवचनं लोक (शांति) २४२.१० यदिदं वैश्वदेवं ते शान्तये (वन) २०.१४ यदिदं शक्यमस्माभि (आ) १४५.३१ यदिदं शोचितं राज्ञा (यन) ५०.१ यदिदं श्राद्धकृत्येषु दीयते (अनु) ε५. १ यदिदं सान्दिदेशास्मिन् ( आश्व) ६६.१२ यदिदं सप्तमं जन्म (शांति) ३४८.४६ यदिदं सहधर्मेति प्रोच्यते (अनु) १९.१ Jain Education International १६१.४८ यदिदं साहसं भीम (वन) यदि दास्यासि कर्ण त्वं (वन) ३००.१८ यदि दास्यामि ते देव (वन) ३१०.१६ १.२० यदि दास्यामि ते मार्ग (वन)२८३.४० यदि दुर्योधनस्यैत (स्वर्ग) यदि देयो वरो मह्यं (अनु) १४.३५२ यदि धर्मपथस्त्येष यदि (आ) ७३.१५ यदि धर्मस्त्वया कार्यों (आ) २०३.१६ यदि धर्म यथाशक्ति (अनु) १११.३८ यदि धर्म च ते बुद्धि: (वन) २९७. १०२ यदि न त्वं भवेन्नाथः (शल्य) ६३.१९ यदि न स्युर्मानुषेषु (वन) २६.२५ यदि नात्मानि पुत्रषु (शांति) ९१.२१ यदि नाम जन्म भूयो (अनु) १४.१९१ यदि नाम न युध्ये (द्रोण ) १९२.३७ यदि नाम ह्ययं युद्ध (शल्य) ३३.२ यदि नारायणस्त्रस्य (द्रोण) १६९.५१ यदि नाहं परित्याज्यो ( भीष्म) ५८.४० यदि नाहं परित्याज्यो (द्रोण) १७२.७ यदि नाहं विनाश्यस्ते (शांति ) १७७.१६ श्रीमन्महाभारतम् : श्लोकानुक्रमणी ६६.१७ २९७.८० ५९.३० २०३.१ यदि निष्कसहस्रेण (विरा) १८.१२ यदि नेच्छति मे दानं (शांति) १६६.६८ यदि नेच्छसि मत्तस्त्वं वन ) ३०५.१६ यदि नैवंविधं जातु (शल्य) ६१.६४ यदि नोक्तिष्ठति जयः (आश्व) ८०.३६ यदि नो जनयेयास्त्व (वन) यदि नोत्सहसे गन्तु (वन) यदि नो ब्राह्मणास्तात (अनु) यदिन्द्रियैस्तुपहितं (शांति ) यद्भिन्न यच्च वै दग्धं (अनु) १५९.५३ यदि पश्याम तां पात्र (वन) ६५.२८ यदि पापमपापं वा (आश्रम) ३०.१८ यदि पार्थिव कौरव्या (वन) ९.२३ यदि पार्थो रणे हृन्याद (कर्ण) ८७.१०२ यदि पुसा गतिर्ब्रह्मन् कथं (अनु) ३८.२२ यदि पुत्रः प्रदातव्यो ( आ ) १०५.४६ यदि पुत्रसमं शिष्यं (अनु) १११.५७ यदि पुत्रसहस्राणि सर्वत्र (वन) ९.१६ यदि पुत्र न पश्यामि (द्रोण) ७२.३३ यदि पुत्र न पश्यामि (द्रोण ) ७२.३५ For Private & Personal Use Only यदि पुत्रो मम भवेत् (वन) ३०७.१७ यदि प्रमाणं धर्मस्ते गृह (अनु) २.५४ यदि प्रशममिच्छेयुः (उद्योग) ८१. २ यदि प्रसन्ना देवा मे (शांति ) २७१.१६ यदि प्राणयते वायुः (शांति ) १८६.१ यदि प्रीतस्त्वमसि वै (आश्व) १०.२५ यदि प्रीतेन मे दत्त (आ) १७०.५५ यदि प्रोतोसि भगवंस्ततो ( अनु ) ५५.२ यदि ब्रह्मन् शृणोष्येत(शांति ) १८०.४२ यदि ब्राह्मन् देहस्ते (शांति ) १८०.४० यदि भागात पेशी कृता ( आ ) ११६.४ यदि भीताश्च कौन्तेयाः (सभा) ३७.२५ यदि भीमार्जुनौ कृष्ण (उद्योग) ८१.४ यदि भीसार्जुनौ कृष्ण (उद्योग) ८२.३७ यदि भीष्म विनाशाय (उद्योग) १८६.३५ यदि भीष्मः स्त्रिय (उद्योग) १६२.६९ यदि भीष्मे हते वीरे (भीष्म) १०७.३० यदि भीष्मो रणश्लाघी (उद्योग) १७८. १८ यदि मत्तस्तवायत्तो (आश्व) ५७.११ यदि मन्त्राङ्गहीनोऽयं (शांति ) २७२.१० ६१७ यदिसाः कुर्वते सर्वा (स्त्री) १६.६० तदि मा देवताः सर्वा (कर्ण) ४३.३ यदि मनुषतां देवि (अनु) १४५.५६ यदि मामनुजानीयाद् (आव) २.१२ यदि मामप्रतीकार ( भीष्म) २५.४६ यदि मामभिरक्षन्तिततः (शांति ) ४६.८५ यदि मां त्वं महाराज (वन) ६१.३२ यदि मां त्वं रणे हित्वा (द्रोण) ११३.३२ यदि मां धर्मकामार्थे (आ) ७७.१६ यदि मां धर्मराजश्च (वन) २३८.११ यदि मां नाभिग्रच्छेत् (भीष्म) ४३.५३ यदि मां नाभिगच्छेथा ( भीष्म) ४३.७४ यदि मां नाभिगच्छेया ( भीष्म) ४३.७० यदि मां नामिशंकध्वं (शाति) ११.९ यदि मां मेघनिर्घोषो (वन) ७३.११ यदि मां सिंहविकाली (वन) ७३.१२ यदि मा पाश्यतः कालो (शांति ) २२४.२२ यदि मे पितरः प्रीता ( आ ) यदि मे प्रथमं द्रोण: (विरा) यदि मे याचमानाया (आ) २.८ ५५.४५ ७४.३६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy